Declension table of ?aṃśayitavya

Deva

MasculineSingularDualPlural
Nominativeaṃśayitavyaḥ aṃśayitavyau aṃśayitavyāḥ
Vocativeaṃśayitavya aṃśayitavyau aṃśayitavyāḥ
Accusativeaṃśayitavyam aṃśayitavyau aṃśayitavyān
Instrumentalaṃśayitavyena aṃśayitavyābhyām aṃśayitavyaiḥ
Dativeaṃśayitavyāya aṃśayitavyābhyām aṃśayitavyebhyaḥ
Ablativeaṃśayitavyāt aṃśayitavyābhyām aṃśayitavyebhyaḥ
Genitiveaṃśayitavyasya aṃśayitavyayoḥ aṃśayitavyānām
Locativeaṃśayitavye aṃśayitavyayoḥ aṃśayitavyeṣu

Compound aṃśayitavya -

Adverb -aṃśayitavyam -aṃśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria