Declension table of ?aṃśyamāna

Deva

MasculineSingularDualPlural
Nominativeaṃśyamānaḥ aṃśyamānau aṃśyamānāḥ
Vocativeaṃśyamāna aṃśyamānau aṃśyamānāḥ
Accusativeaṃśyamānam aṃśyamānau aṃśyamānān
Instrumentalaṃśyamānena aṃśyamānābhyām aṃśyamānaiḥ aṃśyamānebhiḥ
Dativeaṃśyamānāya aṃśyamānābhyām aṃśyamānebhyaḥ
Ablativeaṃśyamānāt aṃśyamānābhyām aṃśyamānebhyaḥ
Genitiveaṃśyamānasya aṃśyamānayoḥ aṃśyamānānām
Locativeaṃśyamāne aṃśyamānayoḥ aṃśyamāneṣu

Compound aṃśyamāna -

Adverb -aṃśyamānam -aṃśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria