तिङन्तावली ?अंश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअंशयति अंशयतः अंशयन्ति
मध्यमअंशयसि अंशयथः अंशयथ
उत्तमअंशयामि अंशयावः अंशयामः


आत्मनेपदेएकद्विबहु
प्रथमअंशयते अंशयेते अंशयन्ते
मध्यमअंशयसे अंशयेथे अंशयध्वे
उत्तमअंशये अंशयावहे अंशयामहे


कर्मणिएकद्विबहु
प्रथमअंश्यते अंश्येते अंश्यन्ते
मध्यमअंश्यसे अंश्येथे अंश्यध्वे
उत्तमअंश्ये अंश्यावहे अंश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआंशयत् आंशयताम् आंशयन्
मध्यमआंशयः आंशयतम् आंशयत
उत्तमआंशयम् आंशयाव आंशयाम


आत्मनेपदेएकद्विबहु
प्रथमआंशयत आंशयेताम् आंशयन्त
मध्यमआंशयथाः आंशयेथाम् आंशयध्वम्
उत्तमआंशये आंशयावहि आंशयामहि


कर्मणिएकद्विबहु
प्रथमआंश्यत आंश्येताम् आंश्यन्त
मध्यमआंश्यथाः आंश्येथाम् आंश्यध्वम्
उत्तमआंश्ये आंश्यावहि आंश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअंशयेत् अंशयेताम् अंशयेयुः
मध्यमअंशयेः अंशयेतम् अंशयेत
उत्तमअंशयेयम् अंशयेव अंशयेम


आत्मनेपदेएकद्विबहु
प्रथमअंशयेत अंशयेयाताम् अंशयेरन्
मध्यमअंशयेथाः अंशयेयाथाम् अंशयेध्वम्
उत्तमअंशयेय अंशयेवहि अंशयेमहि


कर्मणिएकद्विबहु
प्रथमअंश्येत अंश्येयाताम् अंश्येरन्
मध्यमअंश्येथाः अंश्येयाथाम् अंश्येध्वम्
उत्तमअंश्येय अंश्येवहि अंश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअंशयतु अंशयताम् अंशयन्तु
मध्यमअंशय अंशयतम् अंशयत
उत्तमअंशयानि अंशयाव अंशयाम


आत्मनेपदेएकद्विबहु
प्रथमअंशयताम् अंशयेताम् अंशयन्ताम्
मध्यमअंशयस्व अंशयेथाम् अंशयध्वम्
उत्तमअंशयै अंशयावहै अंशयामहै


कर्मणिएकद्विबहु
प्रथमअंश्यताम् अंश्येताम् अंश्यन्ताम्
मध्यमअंश्यस्व अंश्येथाम् अंश्यध्वम्
उत्तमअंश्यै अंश्यावहै अंश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअंशयिष्यति अंशयिष्यतः अंशयिष्यन्ति
मध्यमअंशयिष्यसि अंशयिष्यथः अंशयिष्यथ
उत्तमअंशयिष्यामि अंशयिष्यावः अंशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअंशयिष्यते अंशयिष्येते अंशयिष्यन्ते
मध्यमअंशयिष्यसे अंशयिष्येथे अंशयिष्यध्वे
उत्तमअंशयिष्ये अंशयिष्यावहे अंशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअंशयिता अंशयितारौ अंशयितारः
मध्यमअंशयितासि अंशयितास्थः अंशयितास्थ
उत्तमअंशयितास्मि अंशयितास्वः अंशयितास्मः

कृदन्त

क्त
अंशित m. n. अंशिता f.

क्तवतु
अंशितवत् m. n. अंशितवती f.

शतृ
अंशयत् m. n. अंशयन्ती f.

शानच्
अंशयमान m. n. अंशयमाना f.

शानच् कर्मणि
अंश्यमान m. n. अंश्यमाना f.

लुडादेश पर
अंशयिष्यत् m. n. अंशयिष्यन्ती f.

लुडादेश आत्म
अंशयिष्यमाण m. n. अंशयिष्यमाणा f.

तव्य
अंशयितव्य m. n. अंशयितव्या f.

यत्
अंश्य m. n. अंश्या f.

अनीयर्
अंशनीय m. n. अंशनीया f.

अव्यय

तुमुन्
अंशयितुम्

क्त्वा
अंशयित्वा

ल्यप्
॰अंश्य

लिट्
अंशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria