Declension table of ?aṃśayamāna

Deva

MasculineSingularDualPlural
Nominativeaṃśayamānaḥ aṃśayamānau aṃśayamānāḥ
Vocativeaṃśayamāna aṃśayamānau aṃśayamānāḥ
Accusativeaṃśayamānam aṃśayamānau aṃśayamānān
Instrumentalaṃśayamānena aṃśayamānābhyām aṃśayamānaiḥ aṃśayamānebhiḥ
Dativeaṃśayamānāya aṃśayamānābhyām aṃśayamānebhyaḥ
Ablativeaṃśayamānāt aṃśayamānābhyām aṃśayamānebhyaḥ
Genitiveaṃśayamānasya aṃśayamānayoḥ aṃśayamānānām
Locativeaṃśayamāne aṃśayamānayoḥ aṃśayamāneṣu

Compound aṃśayamāna -

Adverb -aṃśayamānam -aṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria