Declension table of ?aṃśita

Deva

NeuterSingularDualPlural
Nominativeaṃśitam aṃśite aṃśitāni
Vocativeaṃśita aṃśite aṃśitāni
Accusativeaṃśitam aṃśite aṃśitāni
Instrumentalaṃśitena aṃśitābhyām aṃśitaiḥ
Dativeaṃśitāya aṃśitābhyām aṃśitebhyaḥ
Ablativeaṃśitāt aṃśitābhyām aṃśitebhyaḥ
Genitiveaṃśitasya aṃśitayoḥ aṃśitānām
Locativeaṃśite aṃśitayoḥ aṃśiteṣu

Compound aṃśita -

Adverb -aṃśitam -aṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria