Conjugation tables of ?hru
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
hruṇāmi
hruṇīvaḥ
hruṇīmaḥ
Second
hruṇāsi
hruṇīthaḥ
hruṇītha
Third
hruṇāti
hruṇītaḥ
hruṇanti
Middle
Singular
Dual
Plural
First
hruṇe
hruṇīvahe
hruṇīmahe
Second
hruṇīṣe
hruṇāthe
hruṇīdhve
Third
hruṇīte
hruṇāte
hruṇate
Passive
Singular
Dual
Plural
First
hrūye
hrūyāvahe
hrūyāmahe
Second
hrūyase
hrūyethe
hrūyadhve
Third
hrūyate
hrūyete
hrūyante
Imperfect
Active
Singular
Dual
Plural
First
ahruṇām
ahruṇīva
ahruṇīma
Second
ahruṇāḥ
ahruṇītam
ahruṇīta
Third
ahruṇāt
ahruṇītām
ahruṇan
Middle
Singular
Dual
Plural
First
ahruṇi
ahruṇīvahi
ahruṇīmahi
Second
ahruṇīthāḥ
ahruṇāthām
ahruṇīdhvam
Third
ahruṇīta
ahruṇātām
ahruṇata
Passive
Singular
Dual
Plural
First
ahrūye
ahrūyāvahi
ahrūyāmahi
Second
ahrūyathāḥ
ahrūyethām
ahrūyadhvam
Third
ahrūyata
ahrūyetām
ahrūyanta
Optative
Active
Singular
Dual
Plural
First
hruṇīyām
hruṇīyāva
hruṇīyāma
Second
hruṇīyāḥ
hruṇīyātam
hruṇīyāta
Third
hruṇīyāt
hruṇīyātām
hruṇīyuḥ
Middle
Singular
Dual
Plural
First
hruṇīya
hruṇīvahi
hruṇīmahi
Second
hruṇīthāḥ
hruṇīyāthām
hruṇīdhvam
Third
hruṇīta
hruṇīyātām
hruṇīran
Passive
Singular
Dual
Plural
First
hrūyeya
hrūyevahi
hrūyemahi
Second
hrūyethāḥ
hrūyeyāthām
hrūyedhvam
Third
hrūyeta
hrūyeyātām
hrūyeran
Imperative
Active
Singular
Dual
Plural
First
hruṇāni
hruṇāva
hruṇāma
Second
hruṇīhi
hruṇītam
hruṇīta
Third
hruṇātu
hruṇītām
hruṇantu
Middle
Singular
Dual
Plural
First
hruṇai
hruṇāvahai
hruṇāmahai
Second
hruṇīṣva
hruṇāthām
hruṇīdhvam
Third
hruṇītām
hruṇātām
hruṇatām
Passive
Singular
Dual
Plural
First
hrūyai
hrūyāvahai
hrūyāmahai
Second
hrūyasva
hrūyethām
hrūyadhvam
Third
hrūyatām
hrūyetām
hrūyantām
Future
Active
Singular
Dual
Plural
First
hroṣyāmi
hroṣyāvaḥ
hroṣyāmaḥ
Second
hroṣyasi
hroṣyathaḥ
hroṣyatha
Third
hroṣyati
hroṣyataḥ
hroṣyanti
Middle
Singular
Dual
Plural
First
hroṣye
hroṣyāvahe
hroṣyāmahe
Second
hroṣyase
hroṣyethe
hroṣyadhve
Third
hroṣyate
hroṣyete
hroṣyante
Future2
Active
Singular
Dual
Plural
First
hrotāsmi
hrotāsvaḥ
hrotāsmaḥ
Second
hrotāsi
hrotāsthaḥ
hrotāstha
Third
hrotā
hrotārau
hrotāraḥ
Perfect
Active
Singular
Dual
Plural
First
juhrāva
juhrava
juhruva
juhraviva
juhruma
juhravima
Second
juhrotha
juhravitha
juhruvathuḥ
juhruva
Third
juhrāva
juhruvatuḥ
juhruvuḥ
Middle
Singular
Dual
Plural
First
juhruve
juhruvivahe
juhruvahe
juhruvimahe
juhrumahe
Second
juhruṣe
juhruviṣe
juhruvāthe
juhruvidhve
juhrudhve
Third
juhruve
juhruvāte
juhruvire
Benedictive
Active
Singular
Dual
Plural
First
hrūyāsam
hrūyāsva
hrūyāsma
Second
hrūyāḥ
hrūyāstam
hrūyāsta
Third
hrūyāt
hrūyāstām
hrūyāsuḥ
Participles
Past Passive Participle
hrūta
m.
n.
hrūtā
f.
Past Active Participle
hrūtavat
m.
n.
hrūtavatī
f.
Present Active Participle
hruṇat
m.
n.
hruṇatī
f.
Present Middle Participle
hruṇāna
m.
n.
hruṇānā
f.
Present Passive Participle
hrūyamāṇa
m.
n.
hrūyamāṇā
f.
Future Active Participle
hroṣyat
m.
n.
hroṣyantī
f.
Future Middle Participle
hroṣyamāṇa
m.
n.
hroṣyamāṇā
f.
Future Passive Participle
hrotavya
m.
n.
hrotavyā
f.
Future Passive Participle
hravya
m.
n.
hravyā
f.
Future Passive Participle
hravaṇīya
m.
n.
hravaṇīyā
f.
Perfect Active Participle
juhruvas
m.
n.
juhrūṣī
f.
Perfect Middle Participle
juhrvāṇa
m.
n.
juhrvāṇā
f.
Indeclinable forms
Infinitive
hrotum
Absolutive
hrūtvā
Absolutive
-hrūtya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024