Declension table of ?hroṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehroṣyamāṇaḥ hroṣyamāṇau hroṣyamāṇāḥ
Vocativehroṣyamāṇa hroṣyamāṇau hroṣyamāṇāḥ
Accusativehroṣyamāṇam hroṣyamāṇau hroṣyamāṇān
Instrumentalhroṣyamāṇena hroṣyamāṇābhyām hroṣyamāṇaiḥ hroṣyamāṇebhiḥ
Dativehroṣyamāṇāya hroṣyamāṇābhyām hroṣyamāṇebhyaḥ
Ablativehroṣyamāṇāt hroṣyamāṇābhyām hroṣyamāṇebhyaḥ
Genitivehroṣyamāṇasya hroṣyamāṇayoḥ hroṣyamāṇānām
Locativehroṣyamāṇe hroṣyamāṇayoḥ hroṣyamāṇeṣu

Compound hroṣyamāṇa -

Adverb -hroṣyamāṇam -hroṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria