Declension table of ?hrūyamāṇā

Deva

FeminineSingularDualPlural
Nominativehrūyamāṇā hrūyamāṇe hrūyamāṇāḥ
Vocativehrūyamāṇe hrūyamāṇe hrūyamāṇāḥ
Accusativehrūyamāṇām hrūyamāṇe hrūyamāṇāḥ
Instrumentalhrūyamāṇayā hrūyamāṇābhyām hrūyamāṇābhiḥ
Dativehrūyamāṇāyai hrūyamāṇābhyām hrūyamāṇābhyaḥ
Ablativehrūyamāṇāyāḥ hrūyamāṇābhyām hrūyamāṇābhyaḥ
Genitivehrūyamāṇāyāḥ hrūyamāṇayoḥ hrūyamāṇānām
Locativehrūyamāṇāyām hrūyamāṇayoḥ hrūyamāṇāsu

Adverb -hrūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria