Declension table of ?hrūyamāṇa

Deva

NeuterSingularDualPlural
Nominativehrūyamāṇam hrūyamāṇe hrūyamāṇāni
Vocativehrūyamāṇa hrūyamāṇe hrūyamāṇāni
Accusativehrūyamāṇam hrūyamāṇe hrūyamāṇāni
Instrumentalhrūyamāṇena hrūyamāṇābhyām hrūyamāṇaiḥ
Dativehrūyamāṇāya hrūyamāṇābhyām hrūyamāṇebhyaḥ
Ablativehrūyamāṇāt hrūyamāṇābhyām hrūyamāṇebhyaḥ
Genitivehrūyamāṇasya hrūyamāṇayoḥ hrūyamāṇānām
Locativehrūyamāṇe hrūyamāṇayoḥ hrūyamāṇeṣu

Compound hrūyamāṇa -

Adverb -hrūyamāṇam -hrūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria