तिङन्तावली ?ह्रु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रुणाति ह्रुणीतः ह्रुणन्ति
मध्यमह्रुणासि ह्रुणीथः ह्रुणीथ
उत्तमह्रुणामि ह्रुणीवः ह्रुणीमः


आत्मनेपदेएकद्विबहु
प्रथमह्रुणीते ह्रुणाते ह्रुणते
मध्यमह्रुणीषे ह्रुणाथे ह्रुणीध्वे
उत्तमह्रुणे ह्रुणीवहे ह्रुणीमहे


कर्मणिएकद्विबहु
प्रथमह्रूयते ह्रूयेते ह्रूयन्ते
मध्यमह्रूयसे ह्रूयेथे ह्रूयध्वे
उत्तमह्रूये ह्रूयावहे ह्रूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रुणात् अह्रुणीताम् अह्रुणन्
मध्यमअह्रुणाः अह्रुणीतम् अह्रुणीत
उत्तमअह्रुणाम् अह्रुणीव अह्रुणीम


आत्मनेपदेएकद्विबहु
प्रथमअह्रुणीत अह्रुणाताम् अह्रुणत
मध्यमअह्रुणीथाः अह्रुणाथाम् अह्रुणीध्वम्
उत्तमअह्रुणि अह्रुणीवहि अह्रुणीमहि


कर्मणिएकद्विबहु
प्रथमअह्रूयत अह्रूयेताम् अह्रूयन्त
मध्यमअह्रूयथाः अह्रूयेथाम् अह्रूयध्वम्
उत्तमअह्रूये अह्रूयावहि अह्रूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रुणीयात् ह्रुणीयाताम् ह्रुणीयुः
मध्यमह्रुणीयाः ह्रुणीयातम् ह्रुणीयात
उत्तमह्रुणीयाम् ह्रुणीयाव ह्रुणीयाम


आत्मनेपदेएकद्विबहु
प्रथमह्रुणीत ह्रुणीयाताम् ह्रुणीरन्
मध्यमह्रुणीथाः ह्रुणीयाथाम् ह्रुणीध्वम्
उत्तमह्रुणीय ह्रुणीवहि ह्रुणीमहि


कर्मणिएकद्विबहु
प्रथमह्रूयेत ह्रूयेयाताम् ह्रूयेरन्
मध्यमह्रूयेथाः ह्रूयेयाथाम् ह्रूयेध्वम्
उत्तमह्रूयेय ह्रूयेवहि ह्रूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रुणातु ह्रुणीताम् ह्रुणन्तु
मध्यमह्रुणीहि ह्रुणीतम् ह्रुणीत
उत्तमह्रुणानि ह्रुणाव ह्रुणाम


आत्मनेपदेएकद्विबहु
प्रथमह्रुणीताम् ह्रुणाताम् ह्रुणताम्
मध्यमह्रुणीष्व ह्रुणाथाम् ह्रुणीध्वम्
उत्तमह्रुणै ह्रुणावहै ह्रुणामहै


कर्मणिएकद्विबहु
प्रथमह्रूयताम् ह्रूयेताम् ह्रूयन्ताम्
मध्यमह्रूयस्व ह्रूयेथाम् ह्रूयध्वम्
उत्तमह्रूयै ह्रूयावहै ह्रूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रोष्यति ह्रोष्यतः ह्रोष्यन्ति
मध्यमह्रोष्यसि ह्रोष्यथः ह्रोष्यथ
उत्तमह्रोष्यामि ह्रोष्यावः ह्रोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्रोष्यते ह्रोष्येते ह्रोष्यन्ते
मध्यमह्रोष्यसे ह्रोष्येथे ह्रोष्यध्वे
उत्तमह्रोष्ये ह्रोष्यावहे ह्रोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रोता ह्रोतारौ ह्रोतारः
मध्यमह्रोतासि ह्रोतास्थः ह्रोतास्थ
उत्तमह्रोतास्मि ह्रोतास्वः ह्रोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुह्राव जुह्रुवतुः जुह्रुवुः
मध्यमजुह्रोथ जुह्रविथ जुह्रुवथुः जुह्रुव
उत्तमजुह्राव जुह्रव जुह्रुव जुह्रविव जुह्रुम जुह्रविम


आत्मनेपदेएकद्विबहु
प्रथमजुह्रुवे जुह्रुवाते जुह्रुविरे
मध्यमजुह्रुषे जुह्रुविषे जुह्रुवाथे जुह्रुविध्वे जुह्रुध्वे
उत्तमजुह्रुवे जुह्रुविवहे जुह्रुवहे जुह्रुविमहे जुह्रुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रूयात् ह्रूयास्ताम् ह्रूयासुः
मध्यमह्रूयाः ह्रूयास्तम् ह्रूयास्त
उत्तमह्रूयासम् ह्रूयास्व ह्रूयास्म

कृदन्त

क्त
ह्रूत m. n. ह्रूता f.

क्तवतु
ह्रूतवत् m. n. ह्रूतवती f.

शतृ
ह्रुणत् m. n. ह्रुणती f.

शानच्
ह्रुणान m. n. ह्रुणाना f.

शानच् कर्मणि
ह्रूयमाण m. n. ह्रूयमाणा f.

लुडादेश पर
ह्रोष्यत् m. n. ह्रोष्यन्ती f.

लुडादेश आत्म
ह्रोष्यमाण m. n. ह्रोष्यमाणा f.

तव्य
ह्रोतव्य m. n. ह्रोतव्या f.

यत्
ह्रव्य m. n. ह्रव्या f.

अनीयर्
ह्रवणीय m. n. ह्रवणीया f.

लिडादेश पर
जुह्रुवस् m. n. जुह्रूषी f.

लिडादेश आत्म
जुह्र्वाण m. n. जुह्र्वाणा f.

अव्यय

तुमुन्
ह्रोतुम्

क्त्वा
ह्रूत्वा

ल्यप्
॰ह्रूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria