Declension table of ?hroṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehroṣyamāṇā hroṣyamāṇe hroṣyamāṇāḥ
Vocativehroṣyamāṇe hroṣyamāṇe hroṣyamāṇāḥ
Accusativehroṣyamāṇām hroṣyamāṇe hroṣyamāṇāḥ
Instrumentalhroṣyamāṇayā hroṣyamāṇābhyām hroṣyamāṇābhiḥ
Dativehroṣyamāṇāyai hroṣyamāṇābhyām hroṣyamāṇābhyaḥ
Ablativehroṣyamāṇāyāḥ hroṣyamāṇābhyām hroṣyamāṇābhyaḥ
Genitivehroṣyamāṇāyāḥ hroṣyamāṇayoḥ hroṣyamāṇānām
Locativehroṣyamāṇāyām hroṣyamāṇayoḥ hroṣyamāṇāsu

Adverb -hroṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria