Declension table of ?hrūtavat

Deva

MasculineSingularDualPlural
Nominativehrūtavān hrūtavantau hrūtavantaḥ
Vocativehrūtavan hrūtavantau hrūtavantaḥ
Accusativehrūtavantam hrūtavantau hrūtavataḥ
Instrumentalhrūtavatā hrūtavadbhyām hrūtavadbhiḥ
Dativehrūtavate hrūtavadbhyām hrūtavadbhyaḥ
Ablativehrūtavataḥ hrūtavadbhyām hrūtavadbhyaḥ
Genitivehrūtavataḥ hrūtavatoḥ hrūtavatām
Locativehrūtavati hrūtavatoḥ hrūtavatsu

Compound hrūtavat -

Adverb -hrūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria