Conjugation tables of
dhū_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhuvāmi
dhuvāvaḥ
dhuvāmaḥ
Second
dhuvasi
dhuvathaḥ
dhuvatha
Third
dhuvati
dhuvataḥ
dhuvanti
Middle
Singular
Dual
Plural
First
dhuve
dhuvāvahe
dhuvāmahe
Second
dhuvase
dhuvethe
dhuvadhve
Third
dhuvate
dhuvete
dhuvante
Passive
Singular
Dual
Plural
First
dhūye
dhūyāvahe
dhūyāmahe
Second
dhūyase
dhūyethe
dhūyadhve
Third
dhūyate
dhūyete
dhūyante
Imperfect
Active
Singular
Dual
Plural
First
adhuvam
adhuvāva
adhuvāma
Second
adhuvaḥ
adhuvatam
adhuvata
Third
adhuvat
adhuvatām
adhuvan
Middle
Singular
Dual
Plural
First
adhuve
adhuvāvahi
adhuvāmahi
Second
adhuvathāḥ
adhuvethām
adhuvadhvam
Third
adhuvata
adhuvetām
adhuvanta
Passive
Singular
Dual
Plural
First
adhūye
adhūyāvahi
adhūyāmahi
Second
adhūyathāḥ
adhūyethām
adhūyadhvam
Third
adhūyata
adhūyetām
adhūyanta
Optative
Active
Singular
Dual
Plural
First
dhuveyam
dhuveva
dhuvema
Second
dhuveḥ
dhuvetam
dhuveta
Third
dhuvet
dhuvetām
dhuveyuḥ
Middle
Singular
Dual
Plural
First
dhuveya
dhuvevahi
dhuvemahi
Second
dhuvethāḥ
dhuveyāthām
dhuvedhvam
Third
dhuveta
dhuveyātām
dhuveran
Passive
Singular
Dual
Plural
First
dhūyeya
dhūyevahi
dhūyemahi
Second
dhūyethāḥ
dhūyeyāthām
dhūyedhvam
Third
dhūyeta
dhūyeyātām
dhūyeran
Imperative
Active
Singular
Dual
Plural
First
dhuvāni
dhuvāva
dhuvāma
Second
dhuva
dhuvatam
dhuvata
Third
dhuvatu
dhuvatām
dhuvantu
Middle
Singular
Dual
Plural
First
dhuvai
dhuvāvahai
dhuvāmahai
Second
dhuvasva
dhuvethām
dhuvadhvam
Third
dhuvatām
dhuvetām
dhuvantām
Passive
Singular
Dual
Plural
First
dhūyai
dhūyāvahai
dhūyāmahai
Second
dhūyasva
dhūyethām
dhūyadhvam
Third
dhūyatām
dhūyetām
dhūyantām
Future
Active
Singular
Dual
Plural
First
dhaviṣyāmi
dhaviṣyāvaḥ
dhaviṣyāmaḥ
Second
dhaviṣyasi
dhaviṣyathaḥ
dhaviṣyatha
Third
dhaviṣyati
dhaviṣyataḥ
dhaviṣyanti
Middle
Singular
Dual
Plural
First
dhaviṣye
dhaviṣyāvahe
dhaviṣyāmahe
Second
dhaviṣyase
dhaviṣyethe
dhaviṣyadhve
Third
dhaviṣyate
dhaviṣyete
dhaviṣyante
Future2
Active
Singular
Dual
Plural
First
dhavitāsmi
dhavitāsvaḥ
dhavitāsmaḥ
Second
dhavitāsi
dhavitāsthaḥ
dhavitāstha
Third
dhavitā
dhavitārau
dhavitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dudhāva
dudhava
dudhuva
dudhaviva
dudhuma
dudhavima
Second
dudhotha
dudhavitha
dudhuvathuḥ
dudhuva
Third
dudhāva
dudhuvatuḥ
dudhuvuḥ
Middle
Singular
Dual
Plural
First
dudhuve
dudhuvivahe
dudhuvahe
dudhuvimahe
dudhumahe
Second
dudhuṣe
dudhuviṣe
dudhuvāthe
dudhuvidhve
dudhudhve
Third
dudhuve
dudhuvāte
dudhuvire
Benedictive
Active
Singular
Dual
Plural
First
dhūyāsam
dhūyāsva
dhūyāsma
Second
dhūyāḥ
dhūyāstam
dhūyāsta
Third
dhūyāt
dhūyāstām
dhūyāsuḥ
Participles
Past Passive Participle
dhūta
m.
n.
dhūtā
f.
Past Passive Participle
dhuta
m.
n.
dhutā
f.
Past Active Participle
dhutavat
m.
n.
dhutavatī
f.
Past Active Participle
dhūtavat
m.
n.
dhūtavatī
f.
Present Active Participle
dhuvat
m.
n.
dhuvantī
f.
Present Middle Participle
dhuvamāna
m.
n.
dhuvamānā
f.
Present Passive Participle
dhūyamāna
m.
n.
dhūyamānā
f.
Future Active Participle
dhaviṣyat
m.
n.
dhaviṣyantī
f.
Future Middle Participle
dhaviṣyamāṇa
m.
n.
dhaviṣyamāṇā
f.
Future Passive Participle
dhavitavya
m.
n.
dhavitavyā
f.
Future Passive Participle
dhavya
m.
n.
dhavyā
f.
Future Passive Participle
dhavanīya
m.
n.
dhavanīyā
f.
Perfect Active Participle
dudhūvas
m.
n.
dudhūṣī
f.
Perfect Middle Participle
dudhvāna
m.
n.
dudhvānā
f.
Indeclinable forms
Infinitive
dhavitum
Absolutive
dhūtvā
Absolutive
dhutvā
Absolutive
-dhūya
Absolutive
-dhuya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024