Conjugation tables of
kṝ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kṛṇomi
kṛṇvaḥ
kṛṇuvaḥ
kṛṇmaḥ
kṛṇumaḥ
Second
kṛṇoṣi
kṛṇuthaḥ
kṛṇutha
Third
kṛṇoti
kṛṇutaḥ
kṛṇvanti
Middle
Singular
Dual
Plural
First
kṛṇve
kṛṇvahe
kṛṇuvahe
kṛṇmahe
kṛṇumahe
Second
kṛṇuṣe
kṛṇvāthe
kṛṇudhve
Third
kṛṇute
kṛṇvāte
kṛṇvate
Passive
Singular
Dual
Plural
First
kīrye
kīryāvahe
kīryāmahe
Second
kīryase
kīryethe
kīryadhve
Third
kīryate
kīryete
kīryante
Imperfect
Active
Singular
Dual
Plural
First
akṛṇavam
akṛṇva
akṛṇuva
akṛṇma
akṛṇuma
Second
akṛṇoḥ
akṛṇutam
akṛṇuta
Third
akṛṇot
akṛṇutām
akṛṇvan
Middle
Singular
Dual
Plural
First
akṛṇvi
akṛṇvahi
akṛṇuvahi
akṛṇmahi
akṛṇumahi
Second
akṛṇuthāḥ
akṛṇvāthām
akṛṇudhvam
Third
akṛṇuta
akṛṇvātām
akṛṇvata
Passive
Singular
Dual
Plural
First
akīrye
akīryāvahi
akīryāmahi
Second
akīryathāḥ
akīryethām
akīryadhvam
Third
akīryata
akīryetām
akīryanta
Optative
Active
Singular
Dual
Plural
First
kṛṇuyām
kṛṇuyāva
kṛṇuyāma
Second
kṛṇuyāḥ
kṛṇuyātam
kṛṇuyāta
Third
kṛṇuyāt
kṛṇuyātām
kṛṇuyuḥ
Middle
Singular
Dual
Plural
First
kṛṇvīya
kṛṇvīvahi
kṛṇvīmahi
Second
kṛṇvīthāḥ
kṛṇvīyāthām
kṛṇvīdhvam
Third
kṛṇvīta
kṛṇvīyātām
kṛṇvīran
Passive
Singular
Dual
Plural
First
kīryeya
kīryevahi
kīryemahi
Second
kīryethāḥ
kīryeyāthām
kīryedhvam
Third
kīryeta
kīryeyātām
kīryeran
Imperative
Active
Singular
Dual
Plural
First
kṛṇavāni
kṛṇavāva
kṛṇavāma
Second
kṛṇu
kṛṇutam
kṛṇuta
Third
kṛṇotu
kṛṇutām
kṛṇvantu
Middle
Singular
Dual
Plural
First
kṛṇavai
kṛṇavāvahai
kṛṇavāmahai
Second
kṛṇuṣva
kṛṇvāthām
kṛṇudhvam
Third
kṛṇutām
kṛṇvātām
kṛṇvatām
Passive
Singular
Dual
Plural
First
kīryai
kīryāvahai
kīryāmahai
Second
kīryasva
kīryethām
kīryadhvam
Third
kīryatām
kīryetām
kīryantām
Future
Active
Singular
Dual
Plural
First
karīṣyāmi
kariṣyāmi
karīṣyāvaḥ
kariṣyāvaḥ
karīṣyāmaḥ
kariṣyāmaḥ
Second
karīṣyasi
kariṣyasi
karīṣyathaḥ
kariṣyathaḥ
karīṣyatha
kariṣyatha
Third
karīṣyati
kariṣyati
karīṣyataḥ
kariṣyataḥ
karīṣyanti
kariṣyanti
Middle
Singular
Dual
Plural
First
karīṣye
kariṣye
karīṣyāvahe
kariṣyāvahe
karīṣyāmahe
kariṣyāmahe
Second
karīṣyase
kariṣyase
karīṣyethe
kariṣyethe
karīṣyadhve
kariṣyadhve
Third
karīṣyate
kariṣyate
karīṣyete
kariṣyete
karīṣyante
kariṣyante
Future2
Active
Singular
Dual
Plural
First
karītāsmi
karitāsmi
karītāsvaḥ
karitāsvaḥ
karītāsmaḥ
karitāsmaḥ
Second
karītāsi
karitāsi
karītāsthaḥ
karitāsthaḥ
karītāstha
karitāstha
Third
karītā
karitā
karītārau
karitārau
karītāraḥ
karitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cakāra
cakara
cakariva
cakarima
Second
cakaritha
cakarathuḥ
cakara
Third
cakāra
cakaratuḥ
cakaruḥ
Middle
Singular
Dual
Plural
First
cakare
cakarivahe
cakarimahe
Second
cakariṣe
cakarāthe
cakaridhve
Third
cakare
cakarāte
cakarire
Benedictive
Active
Singular
Dual
Plural
First
kīryāsam
kīryāsva
kīryāsma
Second
kīryāḥ
kīryāstam
kīryāsta
Third
kīryāt
kīryāstām
kīryāsuḥ
Participles
Past Passive Participle
kīrṇa
m.
n.
kīrṇā
f.
Past Active Participle
kīrṇavat
m.
n.
kīrṇavatī
f.
Present Active Participle
kṛṇvat
m.
n.
kṛṇvatī
f.
Present Middle Participle
kṛṇvāna
m.
n.
kṛṇvānā
f.
Present Passive Participle
kīryamāṇa
m.
n.
kīryamāṇā
f.
Future Active Participle
kariṣyat
m.
n.
kariṣyantī
f.
Future Active Participle
karīṣyat
m.
n.
karīṣyantī
f.
Future Middle Participle
karīṣyamāṇa
m.
n.
karīṣyamāṇā
f.
Future Middle Participle
kariṣyamāṇa
m.
n.
kariṣyamāṇā
f.
Future Passive Participle
karitavya
m.
n.
karitavyā
f.
Future Passive Participle
karītavya
m.
n.
karītavyā
f.
Future Passive Participle
kārya
m.
n.
kāryā
f.
Future Passive Participle
karaṇīya
m.
n.
karaṇīyā
f.
Perfect Active Participle
cakarvas
m.
n.
cakaruṣī
f.
Perfect Middle Participle
cakarāṇa
m.
n.
cakarāṇā
f.
Indeclinable forms
Infinitive
karītum
Infinitive
karitum
Absolutive
kīrtvā
Absolutive
-kīrya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025