Conjugation tables of kṣip

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣipyāmi kṣipyāvaḥ kṣipyāmaḥ
Secondkṣipyasi kṣipyathaḥ kṣipyatha
Thirdkṣipyati kṣipyataḥ kṣipyanti


MiddleSingularDualPlural
Firstkṣipye kṣipyāvahe kṣipyāmahe
Secondkṣipyase kṣipyethe kṣipyadhve
Thirdkṣipyate kṣipyete kṣipyante


PassiveSingularDualPlural
Firstkṣipye kṣipyāvahe kṣipyāmahe
Secondkṣipyase kṣipyethe kṣipyadhve
Thirdkṣipyate kṣipyete kṣipyante


Imperfect

ActiveSingularDualPlural
Firstakṣipyam akṣipyāva akṣipyāma
Secondakṣipyaḥ akṣipyatam akṣipyata
Thirdakṣipyat akṣipyatām akṣipyan


MiddleSingularDualPlural
Firstakṣipye akṣipyāvahi akṣipyāmahi
Secondakṣipyathāḥ akṣipyethām akṣipyadhvam
Thirdakṣipyata akṣipyetām akṣipyanta


PassiveSingularDualPlural
Firstakṣipye akṣipyāvahi akṣipyāmahi
Secondakṣipyathāḥ akṣipyethām akṣipyadhvam
Thirdakṣipyata akṣipyetām akṣipyanta


Optative

ActiveSingularDualPlural
Firstkṣipyeyam kṣipyeva kṣipyema
Secondkṣipyeḥ kṣipyetam kṣipyeta
Thirdkṣipyet kṣipyetām kṣipyeyuḥ


MiddleSingularDualPlural
Firstkṣipyeya kṣipyevahi kṣipyemahi
Secondkṣipyethāḥ kṣipyeyāthām kṣipyedhvam
Thirdkṣipyeta kṣipyeyātām kṣipyeran


PassiveSingularDualPlural
Firstkṣipyeya kṣipyevahi kṣipyemahi
Secondkṣipyethāḥ kṣipyeyāthām kṣipyedhvam
Thirdkṣipyeta kṣipyeyātām kṣipyeran


Imperative

ActiveSingularDualPlural
Firstkṣipyāṇi kṣipyāva kṣipyāma
Secondkṣipya kṣipyatam kṣipyata
Thirdkṣipyatu kṣipyatām kṣipyantu


MiddleSingularDualPlural
Firstkṣipyai kṣipyāvahai kṣipyāmahai
Secondkṣipyasva kṣipyethām kṣipyadhvam
Thirdkṣipyatām kṣipyetām kṣipyantām


PassiveSingularDualPlural
Firstkṣipyai kṣipyāvahai kṣipyāmahai
Secondkṣipyasva kṣipyethām kṣipyadhvam
Thirdkṣipyatām kṣipyetām kṣipyantām


Future

ActiveSingularDualPlural
Firstkṣepsyāmi kṣepsyāvaḥ kṣepsyāmaḥ
Secondkṣepsyasi kṣepsyathaḥ kṣepsyatha
Thirdkṣepsyati kṣepsyataḥ kṣepsyanti


MiddleSingularDualPlural
Firstkṣepsye kṣepsyāvahe kṣepsyāmahe
Secondkṣepsyase kṣepsyethe kṣepsyadhve
Thirdkṣepsyate kṣepsyete kṣepsyante


Future2

ActiveSingularDualPlural
Firstkṣeptāsmi kṣeptāsvaḥ kṣeptāsmaḥ
Secondkṣeptāsi kṣeptāsthaḥ kṣeptāstha
Thirdkṣeptā kṣeptārau kṣeptāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣepa cikṣipiva cikṣipima
Secondcikṣepitha cikṣipathuḥ cikṣipa
Thirdcikṣepa cikṣipatuḥ cikṣipuḥ


MiddleSingularDualPlural
Firstcikṣipe cikṣipivahe cikṣipimahe
Secondcikṣipiṣe cikṣipāthe cikṣipidhve
Thirdcikṣipe cikṣipāte cikṣipire


Aorist

PassiveSingularDualPlural
First
Second
Thirdakṣepi


Benedictive

ActiveSingularDualPlural
Firstkṣipyāsam kṣipyāsva kṣipyāsma
Secondkṣipyāḥ kṣipyāstam kṣipyāsta
Thirdkṣipyāt kṣipyāstām kṣipyāsuḥ

Participles

Past Passive Participle
kṣipta m. n. kṣiptā f.

Past Active Participle
kṣiptavat m. n. kṣiptavatī f.

Present Active Participle
kṣipyat m. n. kṣipyantī f.

Present Middle Participle
kṣipyamāṇa m. n. kṣipyamāṇā f.

Present Passive Participle
kṣipyamāṇa m. n. kṣipyamāṇā f.

Future Active Participle
kṣepsyat m. n. kṣepsyantī f.

Future Middle Participle
kṣepsyamāna m. n. kṣepsyamānā f.

Future Passive Participle
kṣeptavya m. n. kṣeptavyā f.

Future Passive Participle
kṣepya m. n. kṣepyā f.

Future Passive Participle
kṣepaṇīya m. n. kṣepaṇīyā f.

Perfect Active Participle
cikṣipvas m. n. cikṣipuṣī f.

Perfect Middle Participle
cikṣipāṇa m. n. cikṣipāṇā f.

Indeclinable forms

Infinitive
kṣeptum

Absolutive
kṣiptvā

Absolutive
-kṣipya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṣepayāmi kṣepayāvaḥ kṣepayāmaḥ
Secondkṣepayasi kṣepayathaḥ kṣepayatha
Thirdkṣepayati kṣepayataḥ kṣepayanti


MiddleSingularDualPlural
Firstkṣepaye kṣepayāvahe kṣepayāmahe
Secondkṣepayase kṣepayethe kṣepayadhve
Thirdkṣepayate kṣepayete kṣepayante


PassiveSingularDualPlural
Firstkṣepye kṣepyāvahe kṣepyāmahe
Secondkṣepyase kṣepyethe kṣepyadhve
Thirdkṣepyate kṣepyete kṣepyante


Imperfect

ActiveSingularDualPlural
Firstakṣepayam akṣepayāva akṣepayāma
Secondakṣepayaḥ akṣepayatam akṣepayata
Thirdakṣepayat akṣepayatām akṣepayan


MiddleSingularDualPlural
Firstakṣepaye akṣepayāvahi akṣepayāmahi
Secondakṣepayathāḥ akṣepayethām akṣepayadhvam
Thirdakṣepayata akṣepayetām akṣepayanta


PassiveSingularDualPlural
Firstakṣepye akṣepyāvahi akṣepyāmahi
Secondakṣepyathāḥ akṣepyethām akṣepyadhvam
Thirdakṣepyata akṣepyetām akṣepyanta


Optative

ActiveSingularDualPlural
Firstkṣepayeyam kṣepayeva kṣepayema
Secondkṣepayeḥ kṣepayetam kṣepayeta
Thirdkṣepayet kṣepayetām kṣepayeyuḥ


MiddleSingularDualPlural
Firstkṣepayeya kṣepayevahi kṣepayemahi
Secondkṣepayethāḥ kṣepayeyāthām kṣepayedhvam
Thirdkṣepayeta kṣepayeyātām kṣepayeran


PassiveSingularDualPlural
Firstkṣepyeya kṣepyevahi kṣepyemahi
Secondkṣepyethāḥ kṣepyeyāthām kṣepyedhvam
Thirdkṣepyeta kṣepyeyātām kṣepyeran


Imperative

ActiveSingularDualPlural
Firstkṣepayāṇi kṣepayāva kṣepayāma
Secondkṣepaya kṣepayatam kṣepayata
Thirdkṣepayatu kṣepayatām kṣepayantu


MiddleSingularDualPlural
Firstkṣepayai kṣepayāvahai kṣepayāmahai
Secondkṣepayasva kṣepayethām kṣepayadhvam
Thirdkṣepayatām kṣepayetām kṣepayantām


PassiveSingularDualPlural
Firstkṣepyai kṣepyāvahai kṣepyāmahai
Secondkṣepyasva kṣepyethām kṣepyadhvam
Thirdkṣepyatām kṣepyetām kṣepyantām


Future

ActiveSingularDualPlural
Firstkṣepayiṣyāmi kṣepayiṣyāvaḥ kṣepayiṣyāmaḥ
Secondkṣepayiṣyasi kṣepayiṣyathaḥ kṣepayiṣyatha
Thirdkṣepayiṣyati kṣepayiṣyataḥ kṣepayiṣyanti


MiddleSingularDualPlural
Firstkṣepayiṣye kṣepayiṣyāvahe kṣepayiṣyāmahe
Secondkṣepayiṣyase kṣepayiṣyethe kṣepayiṣyadhve
Thirdkṣepayiṣyate kṣepayiṣyete kṣepayiṣyante


Future2

ActiveSingularDualPlural
Firstkṣepayitāsmi kṣepayitāsvaḥ kṣepayitāsmaḥ
Secondkṣepayitāsi kṣepayitāsthaḥ kṣepayitāstha
Thirdkṣepayitā kṣepayitārau kṣepayitāraḥ

Participles

Past Passive Participle
kṣepita m. n. kṣepitā f.

Past Active Participle
kṣepitavat m. n. kṣepitavatī f.

Present Active Participle
kṣepayat m. n. kṣepayantī f.

Present Middle Participle
kṣepayamāṇa m. n. kṣepayamāṇā f.

Present Passive Participle
kṣepyamāṇa m. n. kṣepyamāṇā f.

Future Active Participle
kṣepayiṣyat m. n. kṣepayiṣyantī f.

Future Middle Participle
kṣepayiṣyamāṇa m. n. kṣepayiṣyamāṇā f.

Future Passive Participle
kṣepya m. n. kṣepyā f.

Future Passive Participle
kṣepaṇīya m. n. kṣepaṇīyā f.

Future Passive Participle
kṣepayitavya m. n. kṣepayitavyā f.

Indeclinable forms

Infinitive
kṣepayitum

Absolutive
kṣepayitvā

Absolutive
-kṣepya

Periphrastic Perfect
kṣepayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstcekṣipemi cekṣipami cekṣipavaḥ cekṣipamaḥ
Secondcekṣipeṣi cekṣipasi cekṣipathaḥ cekṣipatha
Thirdcekṣipeti cekṣipati cekṣipataḥ cekṣipāti


Imperfect

ActiveSingularDualPlural
Firstacekṣipām acekṣipava acekṣipama
Secondacekṣipeḥ acekṣipaḥ acekṣipatam acekṣipata
Thirdacekṣipet acekṣipat acekṣipatām acekṣipoḥ


Optative

ActiveSingularDualPlural
Firstcekṣipayām cekṣipayāva cekṣipayāma
Secondcekṣipayāḥ cekṣipayātam cekṣipayāta
Thirdcekṣipayāt cekṣipayātām cekṣipayuḥ


Imperative

ActiveSingularDualPlural
Firstcekṣipāṇi cekṣipāva cekṣipāma
Secondcekṣipahi cekṣipatam cekṣipata
Thirdcekṣipetu cekṣipatu cekṣipatām cekṣipatu

Participles

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstcikṣīṣāmi cikṣīṣāvaḥ cikṣīṣāmaḥ
Secondcikṣīṣasi cikṣīṣathaḥ cikṣīṣatha
Thirdcikṣīṣati cikṣīṣataḥ cikṣīṣanti


PassiveSingularDualPlural
Firstcikṣīṣye cikṣīṣyāvahe cikṣīṣyāmahe
Secondcikṣīṣyase cikṣīṣyethe cikṣīṣyadhve
Thirdcikṣīṣyate cikṣīṣyete cikṣīṣyante


Imperfect

ActiveSingularDualPlural
Firstacikṣīṣam acikṣīṣāva acikṣīṣāma
Secondacikṣīṣaḥ acikṣīṣatam acikṣīṣata
Thirdacikṣīṣat acikṣīṣatām acikṣīṣan


PassiveSingularDualPlural
Firstacikṣīṣye acikṣīṣyāvahi acikṣīṣyāmahi
Secondacikṣīṣyathāḥ acikṣīṣyethām acikṣīṣyadhvam
Thirdacikṣīṣyata acikṣīṣyetām acikṣīṣyanta


Optative

ActiveSingularDualPlural
Firstcikṣīṣeyam cikṣīṣeva cikṣīṣema
Secondcikṣīṣeḥ cikṣīṣetam cikṣīṣeta
Thirdcikṣīṣet cikṣīṣetām cikṣīṣeyuḥ


PassiveSingularDualPlural
Firstcikṣīṣyeya cikṣīṣyevahi cikṣīṣyemahi
Secondcikṣīṣyethāḥ cikṣīṣyeyāthām cikṣīṣyedhvam
Thirdcikṣīṣyeta cikṣīṣyeyātām cikṣīṣyeran


Imperative

ActiveSingularDualPlural
Firstcikṣīṣāṇi cikṣīṣāva cikṣīṣāma
Secondcikṣīṣa cikṣīṣatam cikṣīṣata
Thirdcikṣīṣatu cikṣīṣatām cikṣīṣantu


PassiveSingularDualPlural
Firstcikṣīṣyai cikṣīṣyāvahai cikṣīṣyāmahai
Secondcikṣīṣyasva cikṣīṣyethām cikṣīṣyadhvam
Thirdcikṣīṣyatām cikṣīṣyetām cikṣīṣyantām


Future

ActiveSingularDualPlural
Firstcikṣīṣiṣyāmi cikṣīṣiṣyāvaḥ cikṣīṣiṣyāmaḥ
Secondcikṣīṣiṣyasi cikṣīṣiṣyathaḥ cikṣīṣiṣyatha
Thirdcikṣīṣiṣyati cikṣīṣiṣyataḥ cikṣīṣiṣyanti


Future2

ActiveSingularDualPlural
Firstcikṣīṣitāsmi cikṣīṣitāsvaḥ cikṣīṣitāsmaḥ
Secondcikṣīṣitāsi cikṣīṣitāsthaḥ cikṣīṣitāstha
Thirdcikṣīṣitā cikṣīṣitārau cikṣīṣitāraḥ

Participles

Past Passive Participle
cikṣīṣita m. n. cikṣīṣitā f.

Past Active Participle
cikṣīṣitavat m. n. cikṣīṣitavatī f.

Present Active Participle
cikṣīṣat m. n. cikṣīṣantī f.

Present Passive Participle
cikṣīṣyamāṇa m. n. cikṣīṣyamāṇā f.

Future Active Participle
cikṣīṣiṣyat m. n. cikṣīṣiṣyantī f.

Future Passive Participle
cikṣīṣitavya m. n. cikṣīṣitavyā f.

Future Passive Participle
cikṣīṣaṇīya m. n. cikṣīṣaṇīyā f.

Future Passive Participle
cikṣīṣya m. n. cikṣīṣyā f.

Indeclinable forms

Infinitive
cikṣīṣitum

Absolutive
cikṣīṣitvā

Absolutive
-cikṣīṣya

Periphrastic Perfect
cikṣīṣām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria