Declension table of ?kṣepayamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣepayamāṇaḥ kṣepayamāṇau kṣepayamāṇāḥ
Vocativekṣepayamāṇa kṣepayamāṇau kṣepayamāṇāḥ
Accusativekṣepayamāṇam kṣepayamāṇau kṣepayamāṇān
Instrumentalkṣepayamāṇena kṣepayamāṇābhyām kṣepayamāṇaiḥ kṣepayamāṇebhiḥ
Dativekṣepayamāṇāya kṣepayamāṇābhyām kṣepayamāṇebhyaḥ
Ablativekṣepayamāṇāt kṣepayamāṇābhyām kṣepayamāṇebhyaḥ
Genitivekṣepayamāṇasya kṣepayamāṇayoḥ kṣepayamāṇānām
Locativekṣepayamāṇe kṣepayamāṇayoḥ kṣepayamāṇeṣu

Compound kṣepayamāṇa -

Adverb -kṣepayamāṇam -kṣepayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria