Declension table of ?kṣipyantī

Deva

FeminineSingularDualPlural
Nominativekṣipyantī kṣipyantyau kṣipyantyaḥ
Vocativekṣipyanti kṣipyantyau kṣipyantyaḥ
Accusativekṣipyantīm kṣipyantyau kṣipyantīḥ
Instrumentalkṣipyantyā kṣipyantībhyām kṣipyantībhiḥ
Dativekṣipyantyai kṣipyantībhyām kṣipyantībhyaḥ
Ablativekṣipyantyāḥ kṣipyantībhyām kṣipyantībhyaḥ
Genitivekṣipyantyāḥ kṣipyantyoḥ kṣipyantīnām
Locativekṣipyantyām kṣipyantyoḥ kṣipyantīṣu

Compound kṣipyanti - kṣipyantī -

Adverb -kṣipyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria