Declension table of ?kṣepyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣepyamāṇā kṣepyamāṇe kṣepyamāṇāḥ
Vocativekṣepyamāṇe kṣepyamāṇe kṣepyamāṇāḥ
Accusativekṣepyamāṇām kṣepyamāṇe kṣepyamāṇāḥ
Instrumentalkṣepyamāṇayā kṣepyamāṇābhyām kṣepyamāṇābhiḥ
Dativekṣepyamāṇāyai kṣepyamāṇābhyām kṣepyamāṇābhyaḥ
Ablativekṣepyamāṇāyāḥ kṣepyamāṇābhyām kṣepyamāṇābhyaḥ
Genitivekṣepyamāṇāyāḥ kṣepyamāṇayoḥ kṣepyamāṇānām
Locativekṣepyamāṇāyām kṣepyamāṇayoḥ kṣepyamāṇāsu

Adverb -kṣepyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria