Declension table of ?kṣepyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣepyamāṇaḥ kṣepyamāṇau kṣepyamāṇāḥ
Vocativekṣepyamāṇa kṣepyamāṇau kṣepyamāṇāḥ
Accusativekṣepyamāṇam kṣepyamāṇau kṣepyamāṇān
Instrumentalkṣepyamāṇena kṣepyamāṇābhyām kṣepyamāṇaiḥ kṣepyamāṇebhiḥ
Dativekṣepyamāṇāya kṣepyamāṇābhyām kṣepyamāṇebhyaḥ
Ablativekṣepyamāṇāt kṣepyamāṇābhyām kṣepyamāṇebhyaḥ
Genitivekṣepyamāṇasya kṣepyamāṇayoḥ kṣepyamāṇānām
Locativekṣepyamāṇe kṣepyamāṇayoḥ kṣepyamāṇeṣu

Compound kṣepyamāṇa -

Adverb -kṣepyamāṇam -kṣepyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria