Declension table of ?kṣepayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣepayiṣyamāṇā kṣepayiṣyamāṇe kṣepayiṣyamāṇāḥ
Vocativekṣepayiṣyamāṇe kṣepayiṣyamāṇe kṣepayiṣyamāṇāḥ
Accusativekṣepayiṣyamāṇām kṣepayiṣyamāṇe kṣepayiṣyamāṇāḥ
Instrumentalkṣepayiṣyamāṇayā kṣepayiṣyamāṇābhyām kṣepayiṣyamāṇābhiḥ
Dativekṣepayiṣyamāṇāyai kṣepayiṣyamāṇābhyām kṣepayiṣyamāṇābhyaḥ
Ablativekṣepayiṣyamāṇāyāḥ kṣepayiṣyamāṇābhyām kṣepayiṣyamāṇābhyaḥ
Genitivekṣepayiṣyamāṇāyāḥ kṣepayiṣyamāṇayoḥ kṣepayiṣyamāṇānām
Locativekṣepayiṣyamāṇāyām kṣepayiṣyamāṇayoḥ kṣepayiṣyamāṇāsu

Adverb -kṣepayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria