Conjugation tables of
dhūr
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhūryāmi
dhūryāvaḥ
dhūryāmaḥ
Second
dhūryasi
dhūryathaḥ
dhūryatha
Third
dhūryati
dhūryataḥ
dhūryanti
Middle
Singular
Dual
Plural
First
dhūrye
dhūryāvahe
dhūryāmahe
Second
dhūryase
dhūryethe
dhūryadhve
Third
dhūryate
dhūryete
dhūryante
Passive
Singular
Dual
Plural
First
dhūrye
dhūryāvahe
dhūryāmahe
Second
dhūryase
dhūryethe
dhūryadhve
Third
dhūryate
dhūryete
dhūryante
Imperfect
Active
Singular
Dual
Plural
First
adhūryam
adhūryāva
adhūryāma
Second
adhūryaḥ
adhūryatam
adhūryata
Third
adhūryat
adhūryatām
adhūryan
Middle
Singular
Dual
Plural
First
adhūrye
adhūryāvahi
adhūryāmahi
Second
adhūryathāḥ
adhūryethām
adhūryadhvam
Third
adhūryata
adhūryetām
adhūryanta
Passive
Singular
Dual
Plural
First
adhūrye
adhūryāvahi
adhūryāmahi
Second
adhūryathāḥ
adhūryethām
adhūryadhvam
Third
adhūryata
adhūryetām
adhūryanta
Optative
Active
Singular
Dual
Plural
First
dhūryeyam
dhūryeva
dhūryema
Second
dhūryeḥ
dhūryetam
dhūryeta
Third
dhūryet
dhūryetām
dhūryeyuḥ
Middle
Singular
Dual
Plural
First
dhūryeya
dhūryevahi
dhūryemahi
Second
dhūryethāḥ
dhūryeyāthām
dhūryedhvam
Third
dhūryeta
dhūryeyātām
dhūryeran
Passive
Singular
Dual
Plural
First
dhūryeya
dhūryevahi
dhūryemahi
Second
dhūryethāḥ
dhūryeyāthām
dhūryedhvam
Third
dhūryeta
dhūryeyātām
dhūryeran
Imperative
Active
Singular
Dual
Plural
First
dhūryāṇi
dhūryāva
dhūryāma
Second
dhūrya
dhūryatam
dhūryata
Third
dhūryatu
dhūryatām
dhūryantu
Middle
Singular
Dual
Plural
First
dhūryai
dhūryāvahai
dhūryāmahai
Second
dhūryasva
dhūryethām
dhūryadhvam
Third
dhūryatām
dhūryetām
dhūryantām
Passive
Singular
Dual
Plural
First
dhūryai
dhūryāvahai
dhūryāmahai
Second
dhūryasva
dhūryethām
dhūryadhvam
Third
dhūryatām
dhūryetām
dhūryantām
Future
Active
Singular
Dual
Plural
First
dhūriṣyāmi
dhūriṣyāvaḥ
dhūriṣyāmaḥ
Second
dhūriṣyasi
dhūriṣyathaḥ
dhūriṣyatha
Third
dhūriṣyati
dhūriṣyataḥ
dhūriṣyanti
Middle
Singular
Dual
Plural
First
dhūriṣye
dhūriṣyāvahe
dhūriṣyāmahe
Second
dhūriṣyase
dhūriṣyethe
dhūriṣyadhve
Third
dhūriṣyate
dhūriṣyete
dhūriṣyante
Future2
Active
Singular
Dual
Plural
First
dhūritāsmi
dhūritāsvaḥ
dhūritāsmaḥ
Second
dhūritāsi
dhūritāsthaḥ
dhūritāstha
Third
dhūritā
dhūritārau
dhūritāraḥ
Perfect
Active
Singular
Dual
Plural
First
dudhūra
dudhūriva
dudhūrima
Second
dudhūritha
dudhūrathuḥ
dudhūra
Third
dudhūra
dudhūratuḥ
dudhūruḥ
Middle
Singular
Dual
Plural
First
dudhūre
dudhūrivahe
dudhūrimahe
Second
dudhūriṣe
dudhūrāthe
dudhūridhve
Third
dudhūre
dudhūrāte
dudhūrire
Benedictive
Active
Singular
Dual
Plural
First
dhūryāsam
dhūryāsva
dhūryāsma
Second
dhūryāḥ
dhūryāstam
dhūryāsta
Third
dhūryāt
dhūryāstām
dhūryāsuḥ
Participles
Past Passive Participle
dhūrta
m.
n.
dhūrtā
f.
Past Active Participle
dhūrtavat
m.
n.
dhūrtavatī
f.
Present Active Participle
dhūryat
m.
n.
dhūryantī
f.
Present Middle Participle
dhūryamāṇa
m.
n.
dhūryamāṇā
f.
Present Passive Participle
dhūryamāṇa
m.
n.
dhūryamāṇā
f.
Future Active Participle
dhūriṣyat
m.
n.
dhūriṣyantī
f.
Future Middle Participle
dhūriṣyamāṇa
m.
n.
dhūriṣyamāṇā
f.
Future Passive Participle
dhūritavya
m.
n.
dhūritavyā
f.
Future Passive Participle
dhūrya
m.
n.
dhūryā
f.
Future Passive Participle
dhūraṇīya
m.
n.
dhūraṇīyā
f.
Perfect Active Participle
dudhūrvas
m.
n.
dudhūruṣī
f.
Perfect Middle Participle
dudhūrāṇa
m.
n.
dudhūrāṇā
f.
Indeclinable forms
Infinitive
dhūritum
Absolutive
dhūrtvā
Absolutive
-dhūrya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024