Declension table of ?dhūryamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūryamāṇā | dhūryamāṇe | dhūryamāṇāḥ |
Vocative | dhūryamāṇe | dhūryamāṇe | dhūryamāṇāḥ |
Accusative | dhūryamāṇām | dhūryamāṇe | dhūryamāṇāḥ |
Instrumental | dhūryamāṇayā | dhūryamāṇābhyām | dhūryamāṇābhiḥ |
Dative | dhūryamāṇāyai | dhūryamāṇābhyām | dhūryamāṇābhyaḥ |
Ablative | dhūryamāṇāyāḥ | dhūryamāṇābhyām | dhūryamāṇābhyaḥ |
Genitive | dhūryamāṇāyāḥ | dhūryamāṇayoḥ | dhūryamāṇānām |
Locative | dhūryamāṇāyām | dhūryamāṇayoḥ | dhūryamāṇāsu |