तिङन्तावली
धूर्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूर्यति
धूर्यतः
धूर्यन्ति
मध्यम
धूर्यसि
धूर्यथः
धूर्यथ
उत्तम
धूर्यामि
धूर्यावः
धूर्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धूर्यते
धूर्येते
धूर्यन्ते
मध्यम
धूर्यसे
धूर्येथे
धूर्यध्वे
उत्तम
धूर्ये
धूर्यावहे
धूर्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
धूर्यते
धूर्येते
धूर्यन्ते
मध्यम
धूर्यसे
धूर्येथे
धूर्यध्वे
उत्तम
धूर्ये
धूर्यावहे
धूर्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधूर्यत्
अधूर्यताम्
अधूर्यन्
मध्यम
अधूर्यः
अधूर्यतम्
अधूर्यत
उत्तम
अधूर्यम्
अधूर्याव
अधूर्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधूर्यत
अधूर्येताम्
अधूर्यन्त
मध्यम
अधूर्यथाः
अधूर्येथाम्
अधूर्यध्वम्
उत्तम
अधूर्ये
अधूर्यावहि
अधूर्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधूर्यत
अधूर्येताम्
अधूर्यन्त
मध्यम
अधूर्यथाः
अधूर्येथाम्
अधूर्यध्वम्
उत्तम
अधूर्ये
अधूर्यावहि
अधूर्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूर्येत्
धूर्येताम्
धूर्येयुः
मध्यम
धूर्येः
धूर्येतम्
धूर्येत
उत्तम
धूर्येयम्
धूर्येव
धूर्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धूर्येत
धूर्येयाताम्
धूर्येरन्
मध्यम
धूर्येथाः
धूर्येयाथाम्
धूर्येध्वम्
उत्तम
धूर्येय
धूर्येवहि
धूर्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धूर्येत
धूर्येयाताम्
धूर्येरन्
मध्यम
धूर्येथाः
धूर्येयाथाम्
धूर्येध्वम्
उत्तम
धूर्येय
धूर्येवहि
धूर्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूर्यतु
धूर्यताम्
धूर्यन्तु
मध्यम
धूर्य
धूर्यतम्
धूर्यत
उत्तम
धूर्याणि
धूर्याव
धूर्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धूर्यताम्
धूर्येताम्
धूर्यन्ताम्
मध्यम
धूर्यस्व
धूर्येथाम्
धूर्यध्वम्
उत्तम
धूर्यै
धूर्यावहै
धूर्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धूर्यताम्
धूर्येताम्
धूर्यन्ताम्
मध्यम
धूर्यस्व
धूर्येथाम्
धूर्यध्वम्
उत्तम
धूर्यै
धूर्यावहै
धूर्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूरिष्यति
धूरिष्यतः
धूरिष्यन्ति
मध्यम
धूरिष्यसि
धूरिष्यथः
धूरिष्यथ
उत्तम
धूरिष्यामि
धूरिष्यावः
धूरिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धूरिष्यते
धूरिष्येते
धूरिष्यन्ते
मध्यम
धूरिष्यसे
धूरिष्येथे
धूरिष्यध्वे
उत्तम
धूरिष्ये
धूरिष्यावहे
धूरिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूरिता
धूरितारौ
धूरितारः
मध्यम
धूरितासि
धूरितास्थः
धूरितास्थ
उत्तम
धूरितास्मि
धूरितास्वः
धूरितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुधूर
दुधूरतुः
दुधूरुः
मध्यम
दुधूरिथ
दुधूरथुः
दुधूर
उत्तम
दुधूर
दुधूरिव
दुधूरिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुधूरे
दुधूराते
दुधूरिरे
मध्यम
दुधूरिषे
दुधूराथे
दुधूरिध्वे
उत्तम
दुधूरे
दुधूरिवहे
दुधूरिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूर्यात्
धूर्यास्ताम्
धूर्यासुः
मध्यम
धूर्याः
धूर्यास्तम्
धूर्यास्त
उत्तम
धूर्यासम्
धूर्यास्व
धूर्यास्म
कृदन्त
क्त
धूर्त
m.
n.
धूर्ता
f.
क्तवतु
धूर्तवत्
m.
n.
धूर्तवती
f.
शतृ
धूर्यत्
m.
n.
धूर्यन्ती
f.
शानच्
धूर्यमाण
m.
n.
धूर्यमाणा
f.
शानच् कर्मणि
धूर्यमाण
m.
n.
धूर्यमाणा
f.
लुडादेश पर
धूरिष्यत्
m.
n.
धूरिष्यन्ती
f.
लुडादेश आत्म
धूरिष्यमाण
m.
n.
धूरिष्यमाणा
f.
तव्य
धूरितव्य
m.
n.
धूरितव्या
f.
यत्
धूर्य
m.
n.
धूर्या
f.
अनीयर्
धूरणीय
m.
n.
धूरणीया
f.
लिडादेश पर
दुधूर्वस्
m.
n.
दुधूरुषी
f.
लिडादेश आत्म
दुधूराण
m.
n.
दुधूराणा
f.
अव्यय
तुमुन्
धूरितुम्
क्त्वा
धूर्त्वा
ल्यप्
॰धूर्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025