Declension table of ?dudhūrāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhūrāṇam | dudhūrāṇe | dudhūrāṇāni |
Vocative | dudhūrāṇa | dudhūrāṇe | dudhūrāṇāni |
Accusative | dudhūrāṇam | dudhūrāṇe | dudhūrāṇāni |
Instrumental | dudhūrāṇena | dudhūrāṇābhyām | dudhūrāṇaiḥ |
Dative | dudhūrāṇāya | dudhūrāṇābhyām | dudhūrāṇebhyaḥ |
Ablative | dudhūrāṇāt | dudhūrāṇābhyām | dudhūrāṇebhyaḥ |
Genitive | dudhūrāṇasya | dudhūrāṇayoḥ | dudhūrāṇānām |
Locative | dudhūrāṇe | dudhūrāṇayoḥ | dudhūrāṇeṣu |