Declension table of ?dudhūrāṇa

Deva

NeuterSingularDualPlural
Nominativedudhūrāṇam dudhūrāṇe dudhūrāṇāni
Vocativedudhūrāṇa dudhūrāṇe dudhūrāṇāni
Accusativedudhūrāṇam dudhūrāṇe dudhūrāṇāni
Instrumentaldudhūrāṇena dudhūrāṇābhyām dudhūrāṇaiḥ
Dativedudhūrāṇāya dudhūrāṇābhyām dudhūrāṇebhyaḥ
Ablativedudhūrāṇāt dudhūrāṇābhyām dudhūrāṇebhyaḥ
Genitivedudhūrāṇasya dudhūrāṇayoḥ dudhūrāṇānām
Locativedudhūrāṇe dudhūrāṇayoḥ dudhūrāṇeṣu

Compound dudhūrāṇa -

Adverb -dudhūrāṇam -dudhūrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria