Declension table of ?dhūritavya

Deva

MasculineSingularDualPlural
Nominativedhūritavyaḥ dhūritavyau dhūritavyāḥ
Vocativedhūritavya dhūritavyau dhūritavyāḥ
Accusativedhūritavyam dhūritavyau dhūritavyān
Instrumentaldhūritavyena dhūritavyābhyām dhūritavyaiḥ dhūritavyebhiḥ
Dativedhūritavyāya dhūritavyābhyām dhūritavyebhyaḥ
Ablativedhūritavyāt dhūritavyābhyām dhūritavyebhyaḥ
Genitivedhūritavyasya dhūritavyayoḥ dhūritavyānām
Locativedhūritavye dhūritavyayoḥ dhūritavyeṣu

Compound dhūritavya -

Adverb -dhūritavyam -dhūritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria