Declension table of ?dhūryamāṇa

Deva

NeuterSingularDualPlural
Nominativedhūryamāṇam dhūryamāṇe dhūryamāṇāni
Vocativedhūryamāṇa dhūryamāṇe dhūryamāṇāni
Accusativedhūryamāṇam dhūryamāṇe dhūryamāṇāni
Instrumentaldhūryamāṇena dhūryamāṇābhyām dhūryamāṇaiḥ
Dativedhūryamāṇāya dhūryamāṇābhyām dhūryamāṇebhyaḥ
Ablativedhūryamāṇāt dhūryamāṇābhyām dhūryamāṇebhyaḥ
Genitivedhūryamāṇasya dhūryamāṇayoḥ dhūryamāṇānām
Locativedhūryamāṇe dhūryamāṇayoḥ dhūryamāṇeṣu

Compound dhūryamāṇa -

Adverb -dhūryamāṇam -dhūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria