Declension table of ?dhūryamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūryamāṇam | dhūryamāṇe | dhūryamāṇāni |
Vocative | dhūryamāṇa | dhūryamāṇe | dhūryamāṇāni |
Accusative | dhūryamāṇam | dhūryamāṇe | dhūryamāṇāni |
Instrumental | dhūryamāṇena | dhūryamāṇābhyām | dhūryamāṇaiḥ |
Dative | dhūryamāṇāya | dhūryamāṇābhyām | dhūryamāṇebhyaḥ |
Ablative | dhūryamāṇāt | dhūryamāṇābhyām | dhūryamāṇebhyaḥ |
Genitive | dhūryamāṇasya | dhūryamāṇayoḥ | dhūryamāṇānām |
Locative | dhūryamāṇe | dhūryamāṇayoḥ | dhūryamāṇeṣu |