Declension table of ?dhūryamāṇā

Deva

FeminineSingularDualPlural
Nominativedhūryamāṇā dhūryamāṇe dhūryamāṇāḥ
Vocativedhūryamāṇe dhūryamāṇe dhūryamāṇāḥ
Accusativedhūryamāṇām dhūryamāṇe dhūryamāṇāḥ
Instrumentaldhūryamāṇayā dhūryamāṇābhyām dhūryamāṇābhiḥ
Dativedhūryamāṇāyai dhūryamāṇābhyām dhūryamāṇābhyaḥ
Ablativedhūryamāṇāyāḥ dhūryamāṇābhyām dhūryamāṇābhyaḥ
Genitivedhūryamāṇāyāḥ dhūryamāṇayoḥ dhūryamāṇānām
Locativedhūryamāṇāyām dhūryamāṇayoḥ dhūryamāṇāsu

Adverb -dhūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria