Conjugation tables of
vid_2
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
vide
vidvahe
vidmahe
Second
vitse
vidāthe
viddhve
Third
vitte
vidāte
vidate
Passive
Singular
Dual
Plural
First
vidye
vidyāvahe
vidyāmahe
Second
vidyase
vidyethe
vidyadhve
Third
vidyate
vidyete
vidyante
Imperfect
Middle
Singular
Dual
Plural
First
avidi
avidvahi
avidmahi
Second
avitthāḥ
avidāthām
aviddhvam
Third
avitta
avidātām
avidata
Passive
Singular
Dual
Plural
First
avidye
avidyāvahi
avidyāmahi
Second
avidyathāḥ
avidyethām
avidyadhvam
Third
avidyata
avidyetām
avidyanta
Optative
Middle
Singular
Dual
Plural
First
vidīya
vidīvahi
vidīmahi
Second
vidīthāḥ
vidīyāthām
vidīdhvam
Third
vidīta
vidīyātām
vidīran
Passive
Singular
Dual
Plural
First
vidyeya
vidyevahi
vidyemahi
Second
vidyethāḥ
vidyeyāthām
vidyedhvam
Third
vidyeta
vidyeyātām
vidyeran
Imperative
Middle
Singular
Dual
Plural
First
vedai
vedāvahai
vedāmahai
Second
vitsva
vidāthām
viddhvam
Third
vittām
vidātām
vidatām
Passive
Singular
Dual
Plural
First
vidyai
vidyāvahai
vidyāmahai
Second
vidyasva
vidyethām
vidyadhvam
Third
vidyatām
vidyetām
vidyantām
Future
Active
Singular
Dual
Plural
First
vetsyāmi
vetsyāvaḥ
vetsyāmaḥ
Second
vetsyasi
vetsyathaḥ
vetsyatha
Third
vetsyati
vetsyataḥ
vetsyanti
Middle
Singular
Dual
Plural
First
vetsye
vetsyāvahe
vetsyāmahe
Second
vetsyase
vetsyethe
vetsyadhve
Third
vetsyate
vetsyete
vetsyante
Future2
Active
Singular
Dual
Plural
First
vettāsmi
vettāsvaḥ
vettāsmaḥ
Second
vettāsi
vettāsthaḥ
vettāstha
Third
vettā
vettārau
vettāraḥ
Perfect
Active
Singular
Dual
Plural
First
viveda
vividiva
vividima
Second
viveditha
vividathuḥ
vivida
Third
viveda
vividatuḥ
vividuḥ
Middle
Singular
Dual
Plural
First
vivide
vividivahe
vividimahe
Second
vividiṣe
vividāthe
vivididhve
Third
vivide
vividāte
vividire
Aorist
Active
Singular
Dual
Plural
First
avidam
avidāva
avidāma
Second
avidaḥ
avidatam
avidata
Third
avidat
avidatām
avidan
Middle
Singular
Dual
Plural
First
avide
avidāvahi
avidāmahi
Second
avidathāḥ
avidethām
avidadhvam
Third
avidata
avidetām
avidanta
Benedictive
Active
Singular
Dual
Plural
First
vidyāsam
vidyāsva
vidyāsma
Second
vidyāḥ
vidyāstam
vidyāsta
Third
vidyāt
vidyāstām
vidyāsuḥ
Participles
Past Passive Participle
vinna
m.
n.
vinnā
f.
Past Passive Participle
vitta
m.
n.
vittā
f.
Past Active Participle
vittavat
m.
n.
vittavatī
f.
Past Active Participle
vinnavat
m.
n.
vinnavatī
f.
Present Middle Participle
vidāna
m.
n.
vidānā
f.
Present Passive Participle
vidyamāna
m.
n.
vidyamānā
f.
Future Active Participle
vetsyat
m.
n.
vetsyantī
f.
Future Middle Participle
vetsyamāna
m.
n.
vetsyamānā
f.
Future Passive Participle
vettavya
m.
n.
vettavyā
f.
Future Passive Participle
vedya
m.
n.
vedyā
f.
Future Passive Participle
vedanīya
m.
n.
vedanīyā
f.
Perfect Active Participle
vividvas
m.
n.
vividuṣī
f.
Perfect Middle Participle
vividāna
m.
n.
vividānā
f.
Indeclinable forms
Infinitive
vettum
Absolutive
vittvā
Absolutive
-vidya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025