Declension table of ?vidāna

Deva

NeuterSingularDualPlural
Nominativevidānam vidāne vidānāni
Vocativevidāna vidāne vidānāni
Accusativevidānam vidāne vidānāni
Instrumentalvidānena vidānābhyām vidānaiḥ
Dativevidānāya vidānābhyām vidānebhyaḥ
Ablativevidānāt vidānābhyām vidānebhyaḥ
Genitivevidānasya vidānayoḥ vidānānām
Locativevidāne vidānayoḥ vidāneṣu

Compound vidāna -

Adverb -vidānam -vidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria