Conjugation tables of ?snai
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
snāyāmi
snāyāvaḥ
snāyāmaḥ
Second
snāyasi
snāyathaḥ
snāyatha
Third
snāyati
snāyataḥ
snāyanti
Middle
Singular
Dual
Plural
First
snāye
snāyāvahe
snāyāmahe
Second
snāyase
snāyethe
snāyadhve
Third
snāyate
snāyete
snāyante
Passive
Singular
Dual
Plural
First
snīye
snīyāvahe
snīyāmahe
Second
snīyase
snīyethe
snīyadhve
Third
snīyate
snīyete
snīyante
Imperfect
Active
Singular
Dual
Plural
First
asnāyam
asnāyāva
asnāyāma
Second
asnāyaḥ
asnāyatam
asnāyata
Third
asnāyat
asnāyatām
asnāyan
Middle
Singular
Dual
Plural
First
asnāye
asnāyāvahi
asnāyāmahi
Second
asnāyathāḥ
asnāyethām
asnāyadhvam
Third
asnāyata
asnāyetām
asnāyanta
Passive
Singular
Dual
Plural
First
asnīye
asnīyāvahi
asnīyāmahi
Second
asnīyathāḥ
asnīyethām
asnīyadhvam
Third
asnīyata
asnīyetām
asnīyanta
Optative
Active
Singular
Dual
Plural
First
snāyeyam
snāyeva
snāyema
Second
snāyeḥ
snāyetam
snāyeta
Third
snāyet
snāyetām
snāyeyuḥ
Middle
Singular
Dual
Plural
First
snāyeya
snāyevahi
snāyemahi
Second
snāyethāḥ
snāyeyāthām
snāyedhvam
Third
snāyeta
snāyeyātām
snāyeran
Passive
Singular
Dual
Plural
First
snīyeya
snīyevahi
snīyemahi
Second
snīyethāḥ
snīyeyāthām
snīyedhvam
Third
snīyeta
snīyeyātām
snīyeran
Imperative
Active
Singular
Dual
Plural
First
snāyāni
snāyāva
snāyāma
Second
snāya
snāyatam
snāyata
Third
snāyatu
snāyatām
snāyantu
Middle
Singular
Dual
Plural
First
snāyai
snāyāvahai
snāyāmahai
Second
snāyasva
snāyethām
snāyadhvam
Third
snāyatām
snāyetām
snāyantām
Passive
Singular
Dual
Plural
First
snīyai
snīyāvahai
snīyāmahai
Second
snīyasva
snīyethām
snīyadhvam
Third
snīyatām
snīyetām
snīyantām
Future
Active
Singular
Dual
Plural
First
snaiṣyāmi
snaiṣyāvaḥ
snaiṣyāmaḥ
Second
snaiṣyasi
snaiṣyathaḥ
snaiṣyatha
Third
snaiṣyati
snaiṣyataḥ
snaiṣyanti
Middle
Singular
Dual
Plural
First
snaiṣye
snaiṣyāvahe
snaiṣyāmahe
Second
snaiṣyase
snaiṣyethe
snaiṣyadhve
Third
snaiṣyate
snaiṣyete
snaiṣyante
Future2
Active
Singular
Dual
Plural
First
snātāsmi
snātāsvaḥ
snātāsmaḥ
Second
snātāsi
snātāsthaḥ
snātāstha
Third
snātā
snātārau
snātāraḥ
Perfect
Active
Singular
Dual
Plural
First
sasnau
sasniva
sasnima
Second
sasnitha
sasnātha
sasnathuḥ
sasna
Third
sasnau
sasnatuḥ
sasnuḥ
Middle
Singular
Dual
Plural
First
sasne
sasnivahe
sasnimahe
Second
sasniṣe
sasnāthe
sasnidhve
Third
sasne
sasnāte
sasnire
Benedictive
Active
Singular
Dual
Plural
First
snīyāsam
snīyāsva
snīyāsma
Second
snīyāḥ
snīyāstam
snīyāsta
Third
snīyāt
snīyāstām
snīyāsuḥ
Participles
Past Passive Participle
snīta
m.
n.
snītā
f.
Past Active Participle
snītavat
m.
n.
snītavatī
f.
Present Active Participle
snāyat
m.
n.
snāyantī
f.
Present Middle Participle
snāyamāna
m.
n.
snāyamānā
f.
Present Passive Participle
snīyamāna
m.
n.
snīyamānā
f.
Future Active Participle
snaiṣyat
m.
n.
snaiṣyantī
f.
Future Middle Participle
snaiṣyamāṇa
m.
n.
snaiṣyamāṇā
f.
Future Passive Participle
snātavya
m.
n.
snātavyā
f.
Future Passive Participle
sneya
m.
n.
sneyā
f.
Future Passive Participle
snāyanīya
m.
n.
snāyanīyā
f.
Perfect Active Participle
sasnivas
m.
n.
sasnuṣī
f.
Perfect Middle Participle
sasnāna
m.
n.
sasnānā
f.
Indeclinable forms
Infinitive
snātum
Absolutive
snītvā
Absolutive
-snīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025