Conjugation tables of ?saj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sajāmi
sajāvaḥ
sajāmaḥ
Second
sajasi
sajathaḥ
sajatha
Third
sajati
sajataḥ
sajanti
Middle
Singular
Dual
Plural
First
saje
sajāvahe
sajāmahe
Second
sajase
sajethe
sajadhve
Third
sajate
sajete
sajante
Passive
Singular
Dual
Plural
First
sajye
sajyāvahe
sajyāmahe
Second
sajyase
sajyethe
sajyadhve
Third
sajyate
sajyete
sajyante
Imperfect
Active
Singular
Dual
Plural
First
asajam
asajāva
asajāma
Second
asajaḥ
asajatam
asajata
Third
asajat
asajatām
asajan
Middle
Singular
Dual
Plural
First
asaje
asajāvahi
asajāmahi
Second
asajathāḥ
asajethām
asajadhvam
Third
asajata
asajetām
asajanta
Passive
Singular
Dual
Plural
First
asajye
asajyāvahi
asajyāmahi
Second
asajyathāḥ
asajyethām
asajyadhvam
Third
asajyata
asajyetām
asajyanta
Optative
Active
Singular
Dual
Plural
First
sajeyam
sajeva
sajema
Second
sajeḥ
sajetam
sajeta
Third
sajet
sajetām
sajeyuḥ
Middle
Singular
Dual
Plural
First
sajeya
sajevahi
sajemahi
Second
sajethāḥ
sajeyāthām
sajedhvam
Third
sajeta
sajeyātām
sajeran
Passive
Singular
Dual
Plural
First
sajyeya
sajyevahi
sajyemahi
Second
sajyethāḥ
sajyeyāthām
sajyedhvam
Third
sajyeta
sajyeyātām
sajyeran
Imperative
Active
Singular
Dual
Plural
First
sajāni
sajāva
sajāma
Second
saja
sajatam
sajata
Third
sajatu
sajatām
sajantu
Middle
Singular
Dual
Plural
First
sajai
sajāvahai
sajāmahai
Second
sajasva
sajethām
sajadhvam
Third
sajatām
sajetām
sajantām
Passive
Singular
Dual
Plural
First
sajyai
sajyāvahai
sajyāmahai
Second
sajyasva
sajyethām
sajyadhvam
Third
sajyatām
sajyetām
sajyantām
Future
Active
Singular
Dual
Plural
First
sajiṣyāmi
sajiṣyāvaḥ
sajiṣyāmaḥ
Second
sajiṣyasi
sajiṣyathaḥ
sajiṣyatha
Third
sajiṣyati
sajiṣyataḥ
sajiṣyanti
Middle
Singular
Dual
Plural
First
sajiṣye
sajiṣyāvahe
sajiṣyāmahe
Second
sajiṣyase
sajiṣyethe
sajiṣyadhve
Third
sajiṣyate
sajiṣyete
sajiṣyante
Future2
Active
Singular
Dual
Plural
First
sajitāsmi
sajitāsvaḥ
sajitāsmaḥ
Second
sajitāsi
sajitāsthaḥ
sajitāstha
Third
sajitā
sajitārau
sajitāraḥ
Perfect
Active
Singular
Dual
Plural
First
sasāja
sasaja
sejiva
sejima
Second
sejitha
sasaktha
sejathuḥ
seja
Third
sasāja
sejatuḥ
sejuḥ
Middle
Singular
Dual
Plural
First
seje
sejivahe
sejimahe
Second
sejiṣe
sejāthe
sejidhve
Third
seje
sejāte
sejire
Benedictive
Active
Singular
Dual
Plural
First
sajyāsam
sajyāsva
sajyāsma
Second
sajyāḥ
sajyāstam
sajyāsta
Third
sajyāt
sajyāstām
sajyāsuḥ
Participles
Past Passive Participle
sakta
m.
n.
saktā
f.
Past Active Participle
saktavat
m.
n.
saktavatī
f.
Present Active Participle
sajat
m.
n.
sajantī
f.
Present Middle Participle
sajamāna
m.
n.
sajamānā
f.
Present Passive Participle
sajyamāna
m.
n.
sajyamānā
f.
Future Active Participle
sajiṣyat
m.
n.
sajiṣyantī
f.
Future Middle Participle
sajiṣyamāṇa
m.
n.
sajiṣyamāṇā
f.
Future Passive Participle
sajitavya
m.
n.
sajitavyā
f.
Future Passive Participle
sāgya
m.
n.
sāgyā
f.
Future Passive Participle
sajanīya
m.
n.
sajanīyā
f.
Perfect Active Participle
sejivas
m.
n.
sejuṣī
f.
Perfect Middle Participle
sejāna
m.
n.
sejānā
f.
Indeclinable forms
Infinitive
sajitum
Absolutive
saktvā
Absolutive
-sajya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025