Conjugation tables of ?sai
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sāyāmi
sāyāvaḥ
sāyāmaḥ
Second
sāyasi
sāyathaḥ
sāyatha
Third
sāyati
sāyataḥ
sāyanti
Middle
Singular
Dual
Plural
First
sāye
sāyāvahe
sāyāmahe
Second
sāyase
sāyethe
sāyadhve
Third
sāyate
sāyete
sāyante
Passive
Singular
Dual
Plural
First
sīye
sīyāvahe
sīyāmahe
Second
sīyase
sīyethe
sīyadhve
Third
sīyate
sīyete
sīyante
Imperfect
Active
Singular
Dual
Plural
First
asāyam
asāyāva
asāyāma
Second
asāyaḥ
asāyatam
asāyata
Third
asāyat
asāyatām
asāyan
Middle
Singular
Dual
Plural
First
asāye
asāyāvahi
asāyāmahi
Second
asāyathāḥ
asāyethām
asāyadhvam
Third
asāyata
asāyetām
asāyanta
Passive
Singular
Dual
Plural
First
asīye
asīyāvahi
asīyāmahi
Second
asīyathāḥ
asīyethām
asīyadhvam
Third
asīyata
asīyetām
asīyanta
Optative
Active
Singular
Dual
Plural
First
sāyeyam
sāyeva
sāyema
Second
sāyeḥ
sāyetam
sāyeta
Third
sāyet
sāyetām
sāyeyuḥ
Middle
Singular
Dual
Plural
First
sāyeya
sāyevahi
sāyemahi
Second
sāyethāḥ
sāyeyāthām
sāyedhvam
Third
sāyeta
sāyeyātām
sāyeran
Passive
Singular
Dual
Plural
First
sīyeya
sīyevahi
sīyemahi
Second
sīyethāḥ
sīyeyāthām
sīyedhvam
Third
sīyeta
sīyeyātām
sīyeran
Imperative
Active
Singular
Dual
Plural
First
sāyāni
sāyāva
sāyāma
Second
sāya
sāyatam
sāyata
Third
sāyatu
sāyatām
sāyantu
Middle
Singular
Dual
Plural
First
sāyai
sāyāvahai
sāyāmahai
Second
sāyasva
sāyethām
sāyadhvam
Third
sāyatām
sāyetām
sāyantām
Passive
Singular
Dual
Plural
First
sīyai
sīyāvahai
sīyāmahai
Second
sīyasva
sīyethām
sīyadhvam
Third
sīyatām
sīyetām
sīyantām
Future
Active
Singular
Dual
Plural
First
saiṣyāmi
saiṣyāvaḥ
saiṣyāmaḥ
Second
saiṣyasi
saiṣyathaḥ
saiṣyatha
Third
saiṣyati
saiṣyataḥ
saiṣyanti
Middle
Singular
Dual
Plural
First
saiṣye
saiṣyāvahe
saiṣyāmahe
Second
saiṣyase
saiṣyethe
saiṣyadhve
Third
saiṣyate
saiṣyete
saiṣyante
Future2
Active
Singular
Dual
Plural
First
sātāsmi
sātāsvaḥ
sātāsmaḥ
Second
sātāsi
sātāsthaḥ
sātāstha
Third
sātā
sātārau
sātāraḥ
Perfect
Active
Singular
Dual
Plural
First
sasau
sasiva
sasima
Second
sasitha
sasātha
sasathuḥ
sasa
Third
sasau
sasatuḥ
sasuḥ
Middle
Singular
Dual
Plural
First
sase
sasivahe
sasimahe
Second
sasiṣe
sasāthe
sasidhve
Third
sase
sasāte
sasire
Benedictive
Active
Singular
Dual
Plural
First
sīyāsam
sīyāsva
sīyāsma
Second
sīyāḥ
sīyāstam
sīyāsta
Third
sīyāt
sīyāstām
sīyāsuḥ
Participles
Past Passive Participle
sīta
m.
n.
sītā
f.
Past Active Participle
sītavat
m.
n.
sītavatī
f.
Present Active Participle
sāyat
m.
n.
sāyantī
f.
Present Middle Participle
sāyamāna
m.
n.
sāyamānā
f.
Present Passive Participle
sīyamāna
m.
n.
sīyamānā
f.
Future Active Participle
saiṣyat
m.
n.
saiṣyantī
f.
Future Middle Participle
saiṣyamāṇa
m.
n.
saiṣyamāṇā
f.
Future Passive Participle
sātavya
m.
n.
sātavyā
f.
Future Passive Participle
seya
m.
n.
seyā
f.
Future Passive Participle
sāyanīya
m.
n.
sāyanīyā
f.
Perfect Active Participle
sasivas
m.
n.
sasuṣī
f.
Perfect Middle Participle
sasāna
m.
n.
sasānā
f.
Indeclinable forms
Infinitive
sātum
Absolutive
sītvā
Absolutive
-sīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025