Conjugation tables of ?pad
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
padāmi
padāvaḥ
padāmaḥ
Second
padasi
padathaḥ
padatha
Third
padati
padataḥ
padanti
Middle
Singular
Dual
Plural
First
pade
padāvahe
padāmahe
Second
padase
padethe
padadhve
Third
padate
padete
padante
Passive
Singular
Dual
Plural
First
padye
padyāvahe
padyāmahe
Second
padyase
padyethe
padyadhve
Third
padyate
padyete
padyante
Imperfect
Active
Singular
Dual
Plural
First
apadam
apadāva
apadāma
Second
apadaḥ
apadatam
apadata
Third
apadat
apadatām
apadan
Middle
Singular
Dual
Plural
First
apade
apadāvahi
apadāmahi
Second
apadathāḥ
apadethām
apadadhvam
Third
apadata
apadetām
apadanta
Passive
Singular
Dual
Plural
First
apadye
apadyāvahi
apadyāmahi
Second
apadyathāḥ
apadyethām
apadyadhvam
Third
apadyata
apadyetām
apadyanta
Optative
Active
Singular
Dual
Plural
First
padeyam
padeva
padema
Second
padeḥ
padetam
padeta
Third
padet
padetām
padeyuḥ
Middle
Singular
Dual
Plural
First
padeya
padevahi
pademahi
Second
padethāḥ
padeyāthām
padedhvam
Third
padeta
padeyātām
paderan
Passive
Singular
Dual
Plural
First
padyeya
padyevahi
padyemahi
Second
padyethāḥ
padyeyāthām
padyedhvam
Third
padyeta
padyeyātām
padyeran
Imperative
Active
Singular
Dual
Plural
First
padāni
padāva
padāma
Second
pada
padatam
padata
Third
padatu
padatām
padantu
Middle
Singular
Dual
Plural
First
padai
padāvahai
padāmahai
Second
padasva
padethām
padadhvam
Third
padatām
padetām
padantām
Passive
Singular
Dual
Plural
First
padyai
padyāvahai
padyāmahai
Second
padyasva
padyethām
padyadhvam
Third
padyatām
padyetām
padyantām
Future
Active
Singular
Dual
Plural
First
padiṣyāmi
padiṣyāvaḥ
padiṣyāmaḥ
Second
padiṣyasi
padiṣyathaḥ
padiṣyatha
Third
padiṣyati
padiṣyataḥ
padiṣyanti
Middle
Singular
Dual
Plural
First
padiṣye
padiṣyāvahe
padiṣyāmahe
Second
padiṣyase
padiṣyethe
padiṣyadhve
Third
padiṣyate
padiṣyete
padiṣyante
Future2
Active
Singular
Dual
Plural
First
paditāsmi
paditāsvaḥ
paditāsmaḥ
Second
paditāsi
paditāsthaḥ
paditāstha
Third
paditā
paditārau
paditāraḥ
Perfect
Active
Singular
Dual
Plural
First
papāda
papada
pediva
pedima
Second
peditha
papattha
pedathuḥ
peda
Third
papāda
pedatuḥ
peduḥ
Middle
Singular
Dual
Plural
First
pede
pedivahe
pedimahe
Second
pediṣe
pedāthe
pedidhve
Third
pede
pedāte
pedire
Benedictive
Active
Singular
Dual
Plural
First
padyāsam
padyāsva
padyāsma
Second
padyāḥ
padyāstam
padyāsta
Third
padyāt
padyāstām
padyāsuḥ
Participles
Past Passive Participle
patta
m.
n.
pattā
f.
Past Active Participle
pattavat
m.
n.
pattavatī
f.
Present Active Participle
padat
m.
n.
padantī
f.
Present Middle Participle
padamāna
m.
n.
padamānā
f.
Present Passive Participle
padyamāna
m.
n.
padyamānā
f.
Future Active Participle
padiṣyat
m.
n.
padiṣyantī
f.
Future Middle Participle
padiṣyamāṇa
m.
n.
padiṣyamāṇā
f.
Future Passive Participle
paditavya
m.
n.
paditavyā
f.
Future Passive Participle
pādya
m.
n.
pādyā
f.
Future Passive Participle
padanīya
m.
n.
padanīyā
f.
Perfect Active Participle
pedivas
m.
n.
peduṣī
f.
Perfect Middle Participle
pedāna
m.
n.
pedānā
f.
Indeclinable forms
Infinitive
paditum
Absolutive
pattvā
Absolutive
-padya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024