Conjugation tables of ?paṃs
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
paṃsāmi
paṃsāvaḥ
paṃsāmaḥ
Second
paṃsasi
paṃsathaḥ
paṃsatha
Third
paṃsati
paṃsataḥ
paṃsanti
Middle
Singular
Dual
Plural
First
paṃse
paṃsāvahe
paṃsāmahe
Second
paṃsase
paṃsethe
paṃsadhve
Third
paṃsate
paṃsete
paṃsante
Passive
Singular
Dual
Plural
First
paṃsye
paṃsyāvahe
paṃsyāmahe
Second
paṃsyase
paṃsyethe
paṃsyadhve
Third
paṃsyate
paṃsyete
paṃsyante
Imperfect
Active
Singular
Dual
Plural
First
apaṃsam
apaṃsāva
apaṃsāma
Second
apaṃsaḥ
apaṃsatam
apaṃsata
Third
apaṃsat
apaṃsatām
apaṃsan
Middle
Singular
Dual
Plural
First
apaṃse
apaṃsāvahi
apaṃsāmahi
Second
apaṃsathāḥ
apaṃsethām
apaṃsadhvam
Third
apaṃsata
apaṃsetām
apaṃsanta
Passive
Singular
Dual
Plural
First
apaṃsye
apaṃsyāvahi
apaṃsyāmahi
Second
apaṃsyathāḥ
apaṃsyethām
apaṃsyadhvam
Third
apaṃsyata
apaṃsyetām
apaṃsyanta
Optative
Active
Singular
Dual
Plural
First
paṃseyam
paṃseva
paṃsema
Second
paṃseḥ
paṃsetam
paṃseta
Third
paṃset
paṃsetām
paṃseyuḥ
Middle
Singular
Dual
Plural
First
paṃseya
paṃsevahi
paṃsemahi
Second
paṃsethāḥ
paṃseyāthām
paṃsedhvam
Third
paṃseta
paṃseyātām
paṃseran
Passive
Singular
Dual
Plural
First
paṃsyeya
paṃsyevahi
paṃsyemahi
Second
paṃsyethāḥ
paṃsyeyāthām
paṃsyedhvam
Third
paṃsyeta
paṃsyeyātām
paṃsyeran
Imperative
Active
Singular
Dual
Plural
First
paṃsāni
paṃsāva
paṃsāma
Second
paṃsa
paṃsatam
paṃsata
Third
paṃsatu
paṃsatām
paṃsantu
Middle
Singular
Dual
Plural
First
paṃsai
paṃsāvahai
paṃsāmahai
Second
paṃsasva
paṃsethām
paṃsadhvam
Third
paṃsatām
paṃsetām
paṃsantām
Passive
Singular
Dual
Plural
First
paṃsyai
paṃsyāvahai
paṃsyāmahai
Second
paṃsyasva
paṃsyethām
paṃsyadhvam
Third
paṃsyatām
paṃsyetām
paṃsyantām
Future
Active
Singular
Dual
Plural
First
paṃsiṣyāmi
paṃsiṣyāvaḥ
paṃsiṣyāmaḥ
Second
paṃsiṣyasi
paṃsiṣyathaḥ
paṃsiṣyatha
Third
paṃsiṣyati
paṃsiṣyataḥ
paṃsiṣyanti
Middle
Singular
Dual
Plural
First
paṃsiṣye
paṃsiṣyāvahe
paṃsiṣyāmahe
Second
paṃsiṣyase
paṃsiṣyethe
paṃsiṣyadhve
Third
paṃsiṣyate
paṃsiṣyete
paṃsiṣyante
Future2
Active
Singular
Dual
Plural
First
paṃsitāsmi
paṃsitāsvaḥ
paṃsitāsmaḥ
Second
paṃsitāsi
paṃsitāsthaḥ
paṃsitāstha
Third
paṃsitā
paṃsitārau
paṃsitāraḥ
Perfect
Active
Singular
Dual
Plural
First
papaṃsa
papaṃsiva
papaṃsima
Second
papaṃsitha
papaṃsathuḥ
papaṃsa
Third
papaṃsa
papaṃsatuḥ
papaṃsuḥ
Middle
Singular
Dual
Plural
First
papaṃse
papaṃsivahe
papaṃsimahe
Second
papaṃsiṣe
papaṃsāthe
papaṃsidhve
Third
papaṃse
papaṃsāte
papaṃsire
Benedictive
Active
Singular
Dual
Plural
First
paṃsyāsam
paṃsyāsva
paṃsyāsma
Second
paṃsyāḥ
paṃsyāstam
paṃsyāsta
Third
paṃsyāt
paṃsyāstām
paṃsyāsuḥ
Participles
Past Passive Participle
paṃsita
m.
n.
paṃsitā
f.
Past Active Participle
paṃsitavat
m.
n.
paṃsitavatī
f.
Present Active Participle
paṃsat
m.
n.
paṃsantī
f.
Present Middle Participle
paṃsamāna
m.
n.
paṃsamānā
f.
Present Passive Participle
paṃsyamāna
m.
n.
paṃsyamānā
f.
Future Active Participle
paṃsiṣyat
m.
n.
paṃsiṣyantī
f.
Future Middle Participle
paṃsiṣyamāṇa
m.
n.
paṃsiṣyamāṇā
f.
Future Passive Participle
paṃsitavya
m.
n.
paṃsitavyā
f.
Future Passive Participle
paṃsya
m.
n.
paṃsyā
f.
Future Passive Participle
paṃsanīya
m.
n.
paṃsanīyā
f.
Perfect Active Participle
papaṃsvas
m.
n.
papaṃsuṣī
f.
Perfect Middle Participle
papaṃsāna
m.
n.
papaṃsānā
f.
Indeclinable forms
Infinitive
paṃsitum
Absolutive
paṃsitvā
Absolutive
-paṃsya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025