Declension table of ?paṃsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepaṃsiṣyamāṇam paṃsiṣyamāṇe paṃsiṣyamāṇāni
Vocativepaṃsiṣyamāṇa paṃsiṣyamāṇe paṃsiṣyamāṇāni
Accusativepaṃsiṣyamāṇam paṃsiṣyamāṇe paṃsiṣyamāṇāni
Instrumentalpaṃsiṣyamāṇena paṃsiṣyamāṇābhyām paṃsiṣyamāṇaiḥ
Dativepaṃsiṣyamāṇāya paṃsiṣyamāṇābhyām paṃsiṣyamāṇebhyaḥ
Ablativepaṃsiṣyamāṇāt paṃsiṣyamāṇābhyām paṃsiṣyamāṇebhyaḥ
Genitivepaṃsiṣyamāṇasya paṃsiṣyamāṇayoḥ paṃsiṣyamāṇānām
Locativepaṃsiṣyamāṇe paṃsiṣyamāṇayoḥ paṃsiṣyamāṇeṣu

Compound paṃsiṣyamāṇa -

Adverb -paṃsiṣyamāṇam -paṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria