Declension table of ?paṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṃsiṣyan paṃsiṣyantau paṃsiṣyantaḥ
Vocativepaṃsiṣyan paṃsiṣyantau paṃsiṣyantaḥ
Accusativepaṃsiṣyantam paṃsiṣyantau paṃsiṣyataḥ
Instrumentalpaṃsiṣyatā paṃsiṣyadbhyām paṃsiṣyadbhiḥ
Dativepaṃsiṣyate paṃsiṣyadbhyām paṃsiṣyadbhyaḥ
Ablativepaṃsiṣyataḥ paṃsiṣyadbhyām paṃsiṣyadbhyaḥ
Genitivepaṃsiṣyataḥ paṃsiṣyatoḥ paṃsiṣyatām
Locativepaṃsiṣyati paṃsiṣyatoḥ paṃsiṣyatsu

Compound paṃsiṣyat -

Adverb -paṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria