Declension table of ?paṃsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaṃsiṣyamāṇaḥ paṃsiṣyamāṇau paṃsiṣyamāṇāḥ
Vocativepaṃsiṣyamāṇa paṃsiṣyamāṇau paṃsiṣyamāṇāḥ
Accusativepaṃsiṣyamāṇam paṃsiṣyamāṇau paṃsiṣyamāṇān
Instrumentalpaṃsiṣyamāṇena paṃsiṣyamāṇābhyām paṃsiṣyamāṇaiḥ paṃsiṣyamāṇebhiḥ
Dativepaṃsiṣyamāṇāya paṃsiṣyamāṇābhyām paṃsiṣyamāṇebhyaḥ
Ablativepaṃsiṣyamāṇāt paṃsiṣyamāṇābhyām paṃsiṣyamāṇebhyaḥ
Genitivepaṃsiṣyamāṇasya paṃsiṣyamāṇayoḥ paṃsiṣyamāṇānām
Locativepaṃsiṣyamāṇe paṃsiṣyamāṇayoḥ paṃsiṣyamāṇeṣu

Compound paṃsiṣyamāṇa -

Adverb -paṃsiṣyamāṇam -paṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria