Declension table of ?paṃsita

Deva

MasculineSingularDualPlural
Nominativepaṃsitaḥ paṃsitau paṃsitāḥ
Vocativepaṃsita paṃsitau paṃsitāḥ
Accusativepaṃsitam paṃsitau paṃsitān
Instrumentalpaṃsitena paṃsitābhyām paṃsitaiḥ paṃsitebhiḥ
Dativepaṃsitāya paṃsitābhyām paṃsitebhyaḥ
Ablativepaṃsitāt paṃsitābhyām paṃsitebhyaḥ
Genitivepaṃsitasya paṃsitayoḥ paṃsitānām
Locativepaṃsite paṃsitayoḥ paṃsiteṣu

Compound paṃsita -

Adverb -paṃsitam -paṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria