Declension table of ?paṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṃsiṣyamāṇā paṃsiṣyamāṇe paṃsiṣyamāṇāḥ
Vocativepaṃsiṣyamāṇe paṃsiṣyamāṇe paṃsiṣyamāṇāḥ
Accusativepaṃsiṣyamāṇām paṃsiṣyamāṇe paṃsiṣyamāṇāḥ
Instrumentalpaṃsiṣyamāṇayā paṃsiṣyamāṇābhyām paṃsiṣyamāṇābhiḥ
Dativepaṃsiṣyamāṇāyai paṃsiṣyamāṇābhyām paṃsiṣyamāṇābhyaḥ
Ablativepaṃsiṣyamāṇāyāḥ paṃsiṣyamāṇābhyām paṃsiṣyamāṇābhyaḥ
Genitivepaṃsiṣyamāṇāyāḥ paṃsiṣyamāṇayoḥ paṃsiṣyamāṇānām
Locativepaṃsiṣyamāṇāyām paṃsiṣyamāṇayoḥ paṃsiṣyamāṇāsu

Adverb -paṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria