Declension table of ?paṃsyamāna

Deva

MasculineSingularDualPlural
Nominativepaṃsyamānaḥ paṃsyamānau paṃsyamānāḥ
Vocativepaṃsyamāna paṃsyamānau paṃsyamānāḥ
Accusativepaṃsyamānam paṃsyamānau paṃsyamānān
Instrumentalpaṃsyamānena paṃsyamānābhyām paṃsyamānaiḥ paṃsyamānebhiḥ
Dativepaṃsyamānāya paṃsyamānābhyām paṃsyamānebhyaḥ
Ablativepaṃsyamānāt paṃsyamānābhyām paṃsyamānebhyaḥ
Genitivepaṃsyamānasya paṃsyamānayoḥ paṃsyamānānām
Locativepaṃsyamāne paṃsyamānayoḥ paṃsyamāneṣu

Compound paṃsyamāna -

Adverb -paṃsyamānam -paṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria