Conjugation tables of ?kev
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kevāmi
kevāvaḥ
kevāmaḥ
Second
kevasi
kevathaḥ
kevatha
Third
kevati
kevataḥ
kevanti
Middle
Singular
Dual
Plural
First
keve
kevāvahe
kevāmahe
Second
kevase
kevethe
kevadhve
Third
kevate
kevete
kevante
Passive
Singular
Dual
Plural
First
kevye
kevyāvahe
kevyāmahe
Second
kevyase
kevyethe
kevyadhve
Third
kevyate
kevyete
kevyante
Imperfect
Active
Singular
Dual
Plural
First
akevam
akevāva
akevāma
Second
akevaḥ
akevatam
akevata
Third
akevat
akevatām
akevan
Middle
Singular
Dual
Plural
First
akeve
akevāvahi
akevāmahi
Second
akevathāḥ
akevethām
akevadhvam
Third
akevata
akevetām
akevanta
Passive
Singular
Dual
Plural
First
akevye
akevyāvahi
akevyāmahi
Second
akevyathāḥ
akevyethām
akevyadhvam
Third
akevyata
akevyetām
akevyanta
Optative
Active
Singular
Dual
Plural
First
keveyam
keveva
kevema
Second
keveḥ
kevetam
keveta
Third
kevet
kevetām
keveyuḥ
Middle
Singular
Dual
Plural
First
keveya
kevevahi
kevemahi
Second
kevethāḥ
keveyāthām
kevedhvam
Third
keveta
keveyātām
keveran
Passive
Singular
Dual
Plural
First
kevyeya
kevyevahi
kevyemahi
Second
kevyethāḥ
kevyeyāthām
kevyedhvam
Third
kevyeta
kevyeyātām
kevyeran
Imperative
Active
Singular
Dual
Plural
First
kevāni
kevāva
kevāma
Second
keva
kevatam
kevata
Third
kevatu
kevatām
kevantu
Middle
Singular
Dual
Plural
First
kevai
kevāvahai
kevāmahai
Second
kevasva
kevethām
kevadhvam
Third
kevatām
kevetām
kevantām
Passive
Singular
Dual
Plural
First
kevyai
kevyāvahai
kevyāmahai
Second
kevyasva
kevyethām
kevyadhvam
Third
kevyatām
kevyetām
kevyantām
Future
Active
Singular
Dual
Plural
First
keviṣyāmi
keviṣyāvaḥ
keviṣyāmaḥ
Second
keviṣyasi
keviṣyathaḥ
keviṣyatha
Third
keviṣyati
keviṣyataḥ
keviṣyanti
Middle
Singular
Dual
Plural
First
keviṣye
keviṣyāvahe
keviṣyāmahe
Second
keviṣyase
keviṣyethe
keviṣyadhve
Third
keviṣyate
keviṣyete
keviṣyante
Future2
Active
Singular
Dual
Plural
First
kevitāsmi
kevitāsvaḥ
kevitāsmaḥ
Second
kevitāsi
kevitāsthaḥ
kevitāstha
Third
kevitā
kevitārau
kevitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cakeva
cakeviva
cakevima
Second
cakevitha
cakevathuḥ
cakeva
Third
cakeva
cakevatuḥ
cakevuḥ
Middle
Singular
Dual
Plural
First
cakeve
cakevivahe
cakevimahe
Second
cakeviṣe
cakevāthe
cakevidhve
Third
cakeve
cakevāte
cakevire
Benedictive
Active
Singular
Dual
Plural
First
kevyāsam
kevyāsva
kevyāsma
Second
kevyāḥ
kevyāstam
kevyāsta
Third
kevyāt
kevyāstām
kevyāsuḥ
Participles
Past Passive Participle
kevta
m.
n.
kevtā
f.
Past Active Participle
kevtavat
m.
n.
kevtavatī
f.
Present Active Participle
kevat
m.
n.
kevantī
f.
Present Middle Participle
kevamāna
m.
n.
kevamānā
f.
Present Passive Participle
kevyamāna
m.
n.
kevyamānā
f.
Future Active Participle
keviṣyat
m.
n.
keviṣyantī
f.
Future Middle Participle
keviṣyamāṇa
m.
n.
keviṣyamāṇā
f.
Future Passive Participle
kevitavya
m.
n.
kevitavyā
f.
Future Passive Participle
kevya
m.
n.
kevyā
f.
Future Passive Participle
kevanīya
m.
n.
kevanīyā
f.
Perfect Active Participle
cakevvas
m.
n.
cakevuṣī
f.
Perfect Middle Participle
cakevāna
m.
n.
cakevānā
f.
Indeclinable forms
Infinitive
kevitum
Absolutive
kevtvā
Absolutive
-kevya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025