Declension table of ?keviṣyantī

Deva

FeminineSingularDualPlural
Nominativekeviṣyantī keviṣyantyau keviṣyantyaḥ
Vocativekeviṣyanti keviṣyantyau keviṣyantyaḥ
Accusativekeviṣyantīm keviṣyantyau keviṣyantīḥ
Instrumentalkeviṣyantyā keviṣyantībhyām keviṣyantībhiḥ
Dativekeviṣyantyai keviṣyantībhyām keviṣyantībhyaḥ
Ablativekeviṣyantyāḥ keviṣyantībhyām keviṣyantībhyaḥ
Genitivekeviṣyantyāḥ keviṣyantyoḥ keviṣyantīnām
Locativekeviṣyantyām keviṣyantyoḥ keviṣyantīṣu

Compound keviṣyanti - keviṣyantī -

Adverb -keviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria