Declension table of ?kevtavatī

Deva

FeminineSingularDualPlural
Nominativekevtavatī kevtavatyau kevtavatyaḥ
Vocativekevtavati kevtavatyau kevtavatyaḥ
Accusativekevtavatīm kevtavatyau kevtavatīḥ
Instrumentalkevtavatyā kevtavatībhyām kevtavatībhiḥ
Dativekevtavatyai kevtavatībhyām kevtavatībhyaḥ
Ablativekevtavatyāḥ kevtavatībhyām kevtavatībhyaḥ
Genitivekevtavatyāḥ kevtavatyoḥ kevtavatīnām
Locativekevtavatyām kevtavatyoḥ kevtavatīṣu

Compound kevtavati - kevtavatī -

Adverb -kevtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria