Declension table of ?kevtavat

Deva

NeuterSingularDualPlural
Nominativekevtavat kevtavantī kevtavatī kevtavanti
Vocativekevtavat kevtavantī kevtavatī kevtavanti
Accusativekevtavat kevtavantī kevtavatī kevtavanti
Instrumentalkevtavatā kevtavadbhyām kevtavadbhiḥ
Dativekevtavate kevtavadbhyām kevtavadbhyaḥ
Ablativekevtavataḥ kevtavadbhyām kevtavadbhyaḥ
Genitivekevtavataḥ kevtavatoḥ kevtavatām
Locativekevtavati kevtavatoḥ kevtavatsu

Adverb -kevtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria