Declension table of ?kevta

Deva

MasculineSingularDualPlural
Nominativekevtaḥ kevtau kevtāḥ
Vocativekevta kevtau kevtāḥ
Accusativekevtam kevtau kevtān
Instrumentalkevtena kevtābhyām kevtaiḥ kevtebhiḥ
Dativekevtāya kevtābhyām kevtebhyaḥ
Ablativekevtāt kevtābhyām kevtebhyaḥ
Genitivekevtasya kevtayoḥ kevtānām
Locativekevte kevtayoḥ kevteṣu

Compound kevta -

Adverb -kevtam -kevtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria