Declension table of ?kevantī

Deva

FeminineSingularDualPlural
Nominativekevantī kevantyau kevantyaḥ
Vocativekevanti kevantyau kevantyaḥ
Accusativekevantīm kevantyau kevantīḥ
Instrumentalkevantyā kevantībhyām kevantībhiḥ
Dativekevantyai kevantībhyām kevantībhyaḥ
Ablativekevantyāḥ kevantībhyām kevantībhyaḥ
Genitivekevantyāḥ kevantyoḥ kevantīnām
Locativekevantyām kevantyoḥ kevantīṣu

Compound kevanti - kevantī -

Adverb -kevanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria