Declension table of ?kevanīya

Deva

NeuterSingularDualPlural
Nominativekevanīyam kevanīye kevanīyāni
Vocativekevanīya kevanīye kevanīyāni
Accusativekevanīyam kevanīye kevanīyāni
Instrumentalkevanīyena kevanīyābhyām kevanīyaiḥ
Dativekevanīyāya kevanīyābhyām kevanīyebhyaḥ
Ablativekevanīyāt kevanīyābhyām kevanīyebhyaḥ
Genitivekevanīyasya kevanīyayoḥ kevanīyānām
Locativekevanīye kevanīyayoḥ kevanīyeṣu

Compound kevanīya -

Adverb -kevanīyam -kevanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria