Conjugation tables of ?bhrās
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
bhrāsāmi
bhrāsāvaḥ
bhrāsāmaḥ
Second
bhrāsasi
bhrāsathaḥ
bhrāsatha
Third
bhrāsati
bhrāsataḥ
bhrāsanti
Middle
Singular
Dual
Plural
First
bhrāse
bhrāsāvahe
bhrāsāmahe
Second
bhrāsase
bhrāsethe
bhrāsadhve
Third
bhrāsate
bhrāsete
bhrāsante
Passive
Singular
Dual
Plural
First
bhrāsye
bhrāsyāvahe
bhrāsyāmahe
Second
bhrāsyase
bhrāsyethe
bhrāsyadhve
Third
bhrāsyate
bhrāsyete
bhrāsyante
Imperfect
Active
Singular
Dual
Plural
First
abhrāsam
abhrāsāva
abhrāsāma
Second
abhrāsaḥ
abhrāsatam
abhrāsata
Third
abhrāsat
abhrāsatām
abhrāsan
Middle
Singular
Dual
Plural
First
abhrāse
abhrāsāvahi
abhrāsāmahi
Second
abhrāsathāḥ
abhrāsethām
abhrāsadhvam
Third
abhrāsata
abhrāsetām
abhrāsanta
Passive
Singular
Dual
Plural
First
abhrāsye
abhrāsyāvahi
abhrāsyāmahi
Second
abhrāsyathāḥ
abhrāsyethām
abhrāsyadhvam
Third
abhrāsyata
abhrāsyetām
abhrāsyanta
Optative
Active
Singular
Dual
Plural
First
bhrāseyam
bhrāseva
bhrāsema
Second
bhrāseḥ
bhrāsetam
bhrāseta
Third
bhrāset
bhrāsetām
bhrāseyuḥ
Middle
Singular
Dual
Plural
First
bhrāseya
bhrāsevahi
bhrāsemahi
Second
bhrāsethāḥ
bhrāseyāthām
bhrāsedhvam
Third
bhrāseta
bhrāseyātām
bhrāseran
Passive
Singular
Dual
Plural
First
bhrāsyeya
bhrāsyevahi
bhrāsyemahi
Second
bhrāsyethāḥ
bhrāsyeyāthām
bhrāsyedhvam
Third
bhrāsyeta
bhrāsyeyātām
bhrāsyeran
Imperative
Active
Singular
Dual
Plural
First
bhrāsāni
bhrāsāva
bhrāsāma
Second
bhrāsa
bhrāsatam
bhrāsata
Third
bhrāsatu
bhrāsatām
bhrāsantu
Middle
Singular
Dual
Plural
First
bhrāsai
bhrāsāvahai
bhrāsāmahai
Second
bhrāsasva
bhrāsethām
bhrāsadhvam
Third
bhrāsatām
bhrāsetām
bhrāsantām
Passive
Singular
Dual
Plural
First
bhrāsyai
bhrāsyāvahai
bhrāsyāmahai
Second
bhrāsyasva
bhrāsyethām
bhrāsyadhvam
Third
bhrāsyatām
bhrāsyetām
bhrāsyantām
Future
Active
Singular
Dual
Plural
First
bhrāsiṣyāmi
bhrāsiṣyāvaḥ
bhrāsiṣyāmaḥ
Second
bhrāsiṣyasi
bhrāsiṣyathaḥ
bhrāsiṣyatha
Third
bhrāsiṣyati
bhrāsiṣyataḥ
bhrāsiṣyanti
Middle
Singular
Dual
Plural
First
bhrāsiṣye
bhrāsiṣyāvahe
bhrāsiṣyāmahe
Second
bhrāsiṣyase
bhrāsiṣyethe
bhrāsiṣyadhve
Third
bhrāsiṣyate
bhrāsiṣyete
bhrāsiṣyante
Future2
Active
Singular
Dual
Plural
First
bhrāsitāsmi
bhrāsitāsvaḥ
bhrāsitāsmaḥ
Second
bhrāsitāsi
bhrāsitāsthaḥ
bhrāsitāstha
Third
bhrāsitā
bhrāsitārau
bhrāsitāraḥ
Perfect
Active
Singular
Dual
Plural
First
babhrāsa
babhrāsiva
babhrāsima
Second
babhrāsitha
babhrāsathuḥ
babhrāsa
Third
babhrāsa
babhrāsatuḥ
babhrāsuḥ
Middle
Singular
Dual
Plural
First
babhrāse
babhrāsivahe
babhrāsimahe
Second
babhrāsiṣe
babhrāsāthe
babhrāsidhve
Third
babhrāse
babhrāsāte
babhrāsire
Benedictive
Active
Singular
Dual
Plural
First
bhrāsyāsam
bhrāsyāsva
bhrāsyāsma
Second
bhrāsyāḥ
bhrāsyāstam
bhrāsyāsta
Third
bhrāsyāt
bhrāsyāstām
bhrāsyāsuḥ
Participles
Past Passive Participle
bhrāsta
m.
n.
bhrāstā
f.
Past Active Participle
bhrāstavat
m.
n.
bhrāstavatī
f.
Present Active Participle
bhrāsat
m.
n.
bhrāsantī
f.
Present Middle Participle
bhrāsamāna
m.
n.
bhrāsamānā
f.
Present Passive Participle
bhrāsyamāna
m.
n.
bhrāsyamānā
f.
Future Active Participle
bhrāsiṣyat
m.
n.
bhrāsiṣyantī
f.
Future Middle Participle
bhrāsiṣyamāṇa
m.
n.
bhrāsiṣyamāṇā
f.
Future Passive Participle
bhrāsitavya
m.
n.
bhrāsitavyā
f.
Future Passive Participle
bhrāsya
m.
n.
bhrāsyā
f.
Future Passive Participle
bhrāsanīya
m.
n.
bhrāsanīyā
f.
Perfect Active Participle
babhrāsvas
m.
n.
babhrāsuṣī
f.
Perfect Middle Participle
babhrāsāna
m.
n.
babhrāsānā
f.
Indeclinable forms
Infinitive
bhrāsitum
Absolutive
bhrāstvā
Absolutive
-bhrāsya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024