Declension table of ?bhrāsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhrāsiṣyamāṇā bhrāsiṣyamāṇe bhrāsiṣyamāṇāḥ
Vocativebhrāsiṣyamāṇe bhrāsiṣyamāṇe bhrāsiṣyamāṇāḥ
Accusativebhrāsiṣyamāṇām bhrāsiṣyamāṇe bhrāsiṣyamāṇāḥ
Instrumentalbhrāsiṣyamāṇayā bhrāsiṣyamāṇābhyām bhrāsiṣyamāṇābhiḥ
Dativebhrāsiṣyamāṇāyai bhrāsiṣyamāṇābhyām bhrāsiṣyamāṇābhyaḥ
Ablativebhrāsiṣyamāṇāyāḥ bhrāsiṣyamāṇābhyām bhrāsiṣyamāṇābhyaḥ
Genitivebhrāsiṣyamāṇāyāḥ bhrāsiṣyamāṇayoḥ bhrāsiṣyamāṇānām
Locativebhrāsiṣyamāṇāyām bhrāsiṣyamāṇayoḥ bhrāsiṣyamāṇāsu

Adverb -bhrāsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria