Declension table of ?bhrāsiṣyat

Deva

MasculineSingularDualPlural
Nominativebhrāsiṣyan bhrāsiṣyantau bhrāsiṣyantaḥ
Vocativebhrāsiṣyan bhrāsiṣyantau bhrāsiṣyantaḥ
Accusativebhrāsiṣyantam bhrāsiṣyantau bhrāsiṣyataḥ
Instrumentalbhrāsiṣyatā bhrāsiṣyadbhyām bhrāsiṣyadbhiḥ
Dativebhrāsiṣyate bhrāsiṣyadbhyām bhrāsiṣyadbhyaḥ
Ablativebhrāsiṣyataḥ bhrāsiṣyadbhyām bhrāsiṣyadbhyaḥ
Genitivebhrāsiṣyataḥ bhrāsiṣyatoḥ bhrāsiṣyatām
Locativebhrāsiṣyati bhrāsiṣyatoḥ bhrāsiṣyatsu

Compound bhrāsiṣyat -

Adverb -bhrāsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria